B.G 7.19
बहूनां जन्मनामन्ते ज्ञानावान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥
bahūnāṁ janmanāmante jñānāvān māṁ prapadyate। vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥19॥
[बहूनां जन्मनाम् अन्ते ज्ञानावान् मां प्रपद्यते। वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः॥
बहूनाम् (bahūnām) - Of many; जन्मनाम् (janmanām) - Births; अन्ते (ante) - At the end; ज्ञानवान् (jñānavān) - possessing knowledge; माम् (mām) - Me (the Supreme Lord); प्रपद्यते (prapadyate) - Surrenders to; takes refuge in; वासुदेवः (vāsudevaḥ) - Vāsudeva (Krishna); सर्वम् (sarvam) - All; everything; इति (iti) - Thus; so; in this way; सः (saḥ) - He; that person; महात्मा (mahātmā) - The great soul; सुदुर्लभः (sudurlabhaḥ) - Very rare to find; ]
At the end of many births, one attains wisdom and he reaches Me, knowing that Vāsudeva (Krishna) is everything. Such a great soul (mahātmā) is very rare to find.
Gīta Bhāshya 7.19
At the end of many births, one becomes endowed with such a knowledge, is reiterated by quoting a testimonial from Brāhma Purāna.
बहूनां जन्मनाम् अन्ते ज्ञानवान् भवति। तच्चोक्तं ब्राह्मे -
bahūnāṁ janmanām ante jñānavān bhavati। taccoktaṁ brāhme -
[बहूनाम् (bahūnām) - Of many; जन्मनाम् (janmanām) - Births; अन्ते (ante) - At the end; ज्ञानवान् (jñānavān) - The possessor of knowledge; भवति (bhavati) - Becomes; is; तत् (tat) - That; च (ca) - And; उक्तं (uktaṁ) - Has been said; spoken; ब्राह्मे (brāhme) - In the Brāhma Purāna;]
At the end of many births, one becomes endowed with such knowledge. This has also been stated in the Brāhma Purāna:
"बहुभिर्जन्मभिर्ज्ञात्वा ततो मां प्रतिपद्यते।"
इति ॥१९॥
"bahubhirjanmabhirjñātvā tato māṁ pratipadyate।"
iti ॥19॥
[बहुभिः (bahubhiḥ) - Through many; by many; जन्मभिः (janmabhiḥ) - Births; lives; ज्ञात्वा (jñātvā) - Having known; ततः (tataḥ) - Then; thereafter; माम् (mām) - Me (the Supreme Lord); प्रतिपद्यते (pratipadyate) - Attains; surrenders; ]
[इति (iti) - stated thus;]
"Having realized (the truth) through many births, one then surrenders to Me."
- stated thus.