B.G 7.16
चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
caturvidhā bhajante māṁ janāḥ sukr̥tinorjuna। ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥16॥
[चतुः विधा भजन्ते मां जनाः सुकृतिनः अर्जुन। आर्तो जिज्ञासुः अर्थ अर्थी ज्ञानी च भरतर्षभ॥
चतु: (catur) - Four; विधाः (vidhāḥ) - Types, kinds; भजन्ते (bhajante) - Worship; serve; माम् (mām) - Me (the Supreme Lord); जनाः (janāḥ) - People; beings; सुकृतिनः (sukṛtinaḥ) - The virtuous ones; अर्जुन (arjuna) - Arjuna (addressing the listener, the Pandava prince); आर्तः (ārtaḥ) - The distressed; the suffering one; जिज्ञासुः (jijñāsuḥ) - The inquisitive; the one seeking knowledge; अर्थ (artha) - Wealth, material gain; अर्थी (ārthī) - One who desires; ज्ञानी (jñānī) - The wise one; the one who knows; च (ca) - And; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
O Arjuna, four kinds of virtuous people worship Me: the distressed ( ārtaḥ ), the inquisitive ( jijñāsuḥ ), the seeker of wealth ( arthārthī ), and the wise ( jñānī ), O best of the Bharatas.