B.G 14.03
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ॥३॥
Gīta Bhāshya 14.03
महद् ब्रह्म प्रकृतिः। सा च श्रीर्भूर्दुर्गेति भिन्ना। उमासरस्वत्याद्यास्तु तदंशयुता अन्यजीवाः। तथा च काषायणश्रुतिः-
"श्रीर्भूर्दुर्गा महती तु माया सा लोकसूति: जगतो बन्धका च। उमावागाद्या अन्यजीवास्तदंशाः तदात्मना सर्ववेदेषु गीताः॥"
इति।
'मम योनिः' गर्भाधानार्था योनिः। न तु माता। वाक्यशेषात्। तथाहि सामवेदे शार्कराक्ष्यश्रुतौ-
"विष्णोर्योनिः गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना। तथाप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा॥"
इति।
अतः सीतादुःखादिकं वृथा प्रदर्शनमेव। तथा कूर्मपुराणे। न चेयं भूः। तथा च सौकरायणश्रुतिः-
"अन्या भू: भूरियं तस्य छाया भूतावमा सा हि भूतैकयोनिः॥"
इति।
"अवाप स्वेच्छया दास्यं जगतां प्रपितामही॥"
इति अनभिम्लातश्रुतिः।
मत्स्यपुराणोक्तमपि स्वेच्छयैव। महद्ब्रह्मशब्दवाच्यापि प्रकृतिरेव-
"महती ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः।"
इति तत्रैव ॥३॥
Gīta Tātparya 14.03
"योनिः भार्या तथा स्थानं योनिः कारणमेव च।"
इति शब्दनिर्णये।
अत्र योनिः भार्या। 'तस्मिन् गर्भं दधाम्यहम्' इति वाक्यशेषात् ॥३॥