B.G 13.02 and 03
श्रीभगवानुवाच
śrībhagavānuvāca
[श्री (śrī) - glorious; भगवान् (bhagavān) - Lord; उवाच (uvāca) - said;]
The Supreme Lord spoke.
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥२॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥३॥
idaṁ śarīraṁ kaunteya kṣetramityabhidhīyate| etadyo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ ||2||
kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata। kṣetrakṣetrajñayorjñānaṃ yat tajjñānaṃ mataṃ mama ॥3॥
[इदं (idaṁ) - this; शरीरं (śarīraṁ) - body; कौन्तेय (kaunteya) - O son of Kunti; क्षेत्रम् (kṣetram) - field; इति (iti) - thus; अभिधीयते (abhidhīyate) - is called; एतत् (etat) - this; यः (yaḥ) - who; वेत्ति (vetti) - knows; तम् (tam) - him; प्राहुः (prāhuḥ) - they call; क्षेत्रज्ञः (kṣetrajñaḥ) - knower of the field; इति (iti) - thus; तद्विदः (tadvidaḥ) - those who know; क्षेत्रज्ञम् (kṣetrajñam) - knower of the field; च (ca) - and; अपि (api) - also; माम् (mām) - me; विद्धि (viddhi) - know; सर्वक्षेत्रेषु (sarvakṣetreṣu) - in all fields; भारत (bhārata) - O Bharata; क्षेत्रक्षेत्रज्ञयोः (kṣetrakṣetrajñayoḥ) - of the field and the knower of the field; ज्ञानम् (jñānam) - knowledge; यत् (yat) - which; तत् (tat) - that; ज्ञानम् (jñānam) - knowledge; मतम् (matam) - opinion; मम (mama) - my;]
O son of Kunti, this body is referred to as the field (kṣetra). The one who knows this is called the knower of the field (kṣetrajña) by those who understand. O Bharata, understand that I am also the knower of the field in all fields. The knowledge concerning the field and its knower is what I consider to be true knowledge.
Gīta Tātparya 13.02 and 03
It is important to distinguish and differentiate between 'kṣetra', i.e. field, and 'kṣetrajña', knower of the field. The Lord Vishnu is the knower of the field, and no one else directly knows the field. He is to be understood as distinct from both the manifest and the unmanifest. He is present in all living beings and outside as well, yet he remains distinct from all living beings at all times. To resolve the confusion as to who is 'kṣetrajña'?, it is said "kṣetrajñaṃ cāpi māṃ viddhi", i.e. "know Me only to be the 'kṣetrajña'"; At the same it is said - "etadyo vetti taṁ", i.e. "this who knows", so that the living being attains little of this knowledge for the purpose of resolving impediments.
"हिंसाहेतुश्च जीवस्य परेण प्रेर्यते च यत्। अव्यक्तादि शरीरं तु तत् क्षेत्रं क्षीयतेऽत्र यत्॥
"hiṁsāhetuśca jīvasya pareṇa preryate ca yat। avyaktādi śarīraṁ tu tat kṣetraṁ kṣīyate'tra yat॥
[हिंसा (hiṁsā) - violence; हेतुः (hetuḥ) - cause; च (ca) - and; जीवस्य (jīvasya) - of the living being; परेण (pareṇa) - by another; प्रेर्यते (preryate) - is impelled; च (ca) - and; यत् (yat) - which; अव्यक्तादि (avyaktādi) - beginning with the unmanifest; शरीरं (śarīraṁ) - body; तु (tu) - but; तत् (tat) - that; क्षेत्रं (kṣetraṁ) - field; क्षीयते (kṣīyate) - is destroyed; अत्र (atra) - here; यत् (yat) - which;]
इच्छा द्वेषः सुखं दुःखः देहो व्याप्तिश्च चेतसः। तद्विकारा इति ज्ञेयाः श्चिद्रूपेच्छादिमिश्रिताः॥
icchā dveṣaḥ sukhaṃ duḥkhaḥ deho vyāptiśca cetasaḥ। tadvikārā iti jñeyāḥ ścidrūpecchādimiśritāḥ॥
[इच्छा (icchā) - desire; द्वेषः (dveṣaḥ) - aversion; सुखं (sukhaṃ) - happiness; दुःखः (duḥkhaḥ) - sorrow; देहो (deho) - body; व्याप्तिः (vyāptiḥ) - pervasiveness; च (ca) - and; चेतसः (cetasaḥ) - of the being; तद्विकारा (tadvikārā) - its distortions; इति (iti) - thus; ज्ञेयाः (jñeyāḥ) - are to be known; श्चिद्रूपेच्छादिमिश्रिताः (ścidrūpecchādimiśritāḥ) - mixed with blissful consciousness, form, desire, etc.;]
विकारेच्छादिनिर्मुक्तः चिन्मात्रेच्छादिसंयुतः। मुक्त इत्युच्यते जीवो मुक्तिश्च द्विविधा मता॥
vikārecchādinirmuktaḥ cinmātrecchādisaṃyutaḥ। mukta ityucyate jīvo muktiśca dvividhā matā॥
[विकार (vikāra) - distortion; इच्छा (icchā) - desire; आदि (ādi) - and so on; निर्मुक्तः (nirmuktaḥ) - free from; चिन्मात्र (cinmātra) - sensations; इच्छा (icchā) - desire; आदि (ādi) - and so on; संयुतः (saṃyutaḥ) - endowed with; मुक्तः (muktaḥ) - liberated; इति (iti) - thus; उच्यते (ucyate) - is said; जीवः (jīvaḥ) - soul; मुक्तिः (muktiḥ) - liberation; च (ca) - and; द्विविधा (dvividhā) - twofold; मता (matā) - is considered;]
चिन्मात्रद्वेषदुःखे च देहो मिथ्यादृगात्मकः। निषिद्धेच्छा च यत्र स्युः नित्या सा मुक्तिरासुरी ॥
cinmātrādveṣaduḥkhe ca deho mithyādṛgātmakaḥ। niṣiddhecchā ca yatra syuḥ nityā sā muktirāsurī॥
[चिन्मात्र (cinmātra) - sensations; द्वेष (dveṣa) - aversion; दुःखे (duḥkhe) - suffering; च (ca) - and; देहः (dehaḥ) - body; मिथ्या (mithyā) - false; दृगात्मकः (dṛgātmakaḥ) - nature of perception; निषिद्ध (niṣiddha) - forbidden; इच्छा (icchā) - desire; च (ca) - and; यत्र (yatra) - where; स्युः (syuḥ) - are; नित्या (nityā) - eternal; सा (sā) - that; मुक्तिः (muktiḥ) - liberation; आसुरी (āsurī) - demonic;]
चिन्मात्रा वैष्णवी भक्तिः देहः सम्यग् द्रुगात्मकः। सुखमिच्छानुकूला च धृतिः दैवी सा मता॥"
cinmātrā vaiṣṇavī bhaktiḥ dehaḥ samyag drugātmakaḥ। sukhamicchānukūlā ca dhṛtiḥ daivī sā matā॥
[चिन्मात्रा (cinmātrā) - pure sensations; वैष्णवी (vaiṣṇavī) - related to Vishnu; भक्तिः (bhaktiḥ) - devotion; देहः (dehaḥ) - body; सम्यक् (samyak) - properly; द्रुगात्मकः (drugātmakaḥ) - of the nature of perception; सुखम् (sukham) - happiness; इच्छा (icchā) - desire; अनुकूलः (anukūlaḥ) - favorable; च (ca) - and; धृतिः (dhṛtiḥ) - steadfastness; दैवी (daivī) - divine; सा (sā) - she; मता (matā) - is considered;]
इति नारायणश्रुतिः ॥२॥
iti nārāyaṇaśrutiḥ ॥2॥
[इति (iti) - thus; नारायण (nārāyaṇa) - Narayana; श्रुतिः (śrutiḥ) - scripture;]
"The cause of violence in a living being is impelled by another, starting from the unmanifest body, but this field is ultimately destroyed here. Desire, aversion, happiness and sorrow pervades the body of the being. These are to be known as its distortions mixed with blissful consciousness, form, desire, and such attributes. The being is said to be liberated when free from desire and such distortions even when it is endowed with sensations and desire. Liberation is considered to be of two kinds. The body, being of the nature of false perception, is associated with sensations, aversion, and suffering. Where forbidden desires are eternal, that is considered demonic liberation. The body, being of the nature of proper perception, is associated with sensations, joy, devotion towards lord Vishnu, and desire that are favorable and steadfastness is considered divine (liberation)."
- stated thus in the Narayana Vedic testimonial.
"क्षेत्रज्ञो भगवान् विष्णुः न ह्यन्यः क्षेत्रमञ्जसा। वेत्त्यसौ भगवान् ज्ञेयो व्यक्ताव्यक्तविलक्षणः॥
"kṣetrajño bhagavān viṣṇuḥ na hyanyaḥ kṣetramañjasā। vettyasau bhagavān jñeyo vyaktāvyaktavilakṣaṇaḥ॥
[क्षेत्रज्ञः (kṣetrajñaḥ) - knower of the field; भगवान् (bhagavān) - the Lord; विष्णुः (viṣṇuḥ) - Vishnu; न (na) - not; हि (hi) - indeed; अन्यः (anyaḥ) - other; क्षेत्रम् (kṣetram) - field; अञ्जसा (añjasā) - directly; वेत्ति (vetti) - knows; असौ (asau) - he; भगवान् (bhagavān) - the Lord; ज्ञेयः (jñeyaḥ) - to be known; व्यक्त (vyakta) - manifest; अव्यक्त (avyakta) - unmanifest; विलक्षणः (vilakṣaṇaḥ) - distinct;]
स तु जीवेषु सर्वेषु बहिश्चैव व्यवस्थितः। विलक्षणश्च जीवेभ्यः सर्वेभ्योऽपि सदैव च॥
sa tu jīveṣu sarveṣu bahiścaiva vyavasthitaḥ। vilakṣaṇaśca jīvebhyaḥ sarvebhyo'pi sadaiva ca॥
[स (sa) - he; तु (tu) - but; जीवेषु (jīveṣu) - among living beings; सर्वेषु (sarveṣu) - all; बहि: (bahiḥ) - outside; च (ca) - and; एव (eva) - indeed; व्यवस्थितः (vyavasthitaḥ) - situated; विलक्षणः (vilakṣaṇaḥ) - distinct; च (ca) - and; जीवेभ्यः (jīvebhyaḥ) - from living beings; सर्वेभ्यः (sarvebhyaḥ) - from all; अपि (api) - also; सदैव (sadaiva) - always; च (ca) - and;]
सर्वतः पाणिपादादिः यतः पाण्यादिशक्तिमान्। केशादिष्वपि सर्वत्र कृष्णकेशो हि यादवः॥
sarvataḥ pāṇipādādiḥ yataḥ pāṇyādiśaktimān। keśādiṣvapi sarvatra kṛṣṇakeśo hi yādavaḥ॥
[सर्वतः (sarvataḥ) - everywhere; पाणिपादादिः (pāṇipādādiḥ) - having hands and feet everywhere; यतः (yataḥ) - because; पाण्यादिशक्तिमान् (pāṇyādiśaktimān) - possessing the power of hands, etc.; केशादिषु (keśādiṣu) - in the hair, etc.; अपि (api) - also; सर्वत्र (sarvatra) - everywhere; कृष्णकेशः (kṛṣṇakeśaḥ) - black-haired; हि (hi) - indeed; यादवः (yādavaḥ) - descendant of Yadu;]
अणोरणुतरै रूपैः पाणिपादादिसंयुतैः। सर्वत्र संस्थितत्वाद्वा सर्वतः पाणिपादवान्॥
aṇoraṇutarai rūpaiḥ pāṇipādādisaṃyutaiḥ। sarvatra saṃsthitatvādvā sarvataḥ pāṇipādavān॥
[अणोः (aṇoḥ) - of the atom; अणुतरै (aṇutarai) - subtler; रूपैः (rūpaiḥ) - forms; पाणि (pāṇi) - hands; पाद (pāda) - feet; आदि (ādi) - etc.; संयुतैः (saṃyutaiḥ) - endowed with; सर्वत्र (sarvatra) - everywhere; संस्थितत्वात् (saṃsthitatvāt) - due to being situated; वा (vā) - or; सर्वतः (sarvataḥ) - everywhere; पाणिपादवान् (pāṇipādavān) - having hands and feet;]
सर्वेंद्रियाणां विषयान् वेत्ति सोऽप्राकृतेंद्रियः। यतोऽतोऽनिंद्रियः प्रोक्तो यन्न भिन्नेंद्रियोऽथवा।
sarveṃdriyāṇāṃ viṣayān vetti so'prākṛtendriyaḥ। yato'to'niṃdriyaḥ prokto yanna bhinnendriyo'thavā।
[सर्वेंद्रियाणां (sarveṃdriyāṇāṃ) - of all senses; विषयान् (viṣayān) - objects; वत्ति (vetti) - knows; सः (saḥ) - he; अप्राकृतेंद्रियः (aprākṛtendriyaḥ) - transcendental senses; यतः (yataḥ) - because; अतः (ataḥ) - therefore; अनिंद्रियः (aniṃdriyaḥ) - without senses; प्रोक्तः (proktaḥ) - is said; यत् (yat) - which; न (na) - not; भिन्नेंद्रियः (bhinnendriyaḥ) - separate senses; अथवा (athavā) - or;]
गुणैः सत्त्वादिभिर्हीनः सर्वकल्याणमूर्तिमान्। अन्यथाभावराहित्यादचरश्चर एव च॥
guṇaiḥ sattvādibhirhīnaḥ sarvakalyāṇamūrtimān। anyathābhāvarāhityādacaraścara eva ca॥
[गुणैः (guṇaiḥ) - by qualities; सत्त्वादिभिः (sattvādibhiḥ) - by sattva and others; हीनः (hīnaḥ) - devoid; सर्वकल्याणमूर्तिमान् (sarvakalyāṇamūrtimān) - embodiment of all auspiciousness; अन्यथा (anyathā) - otherwise; अभावराहित्यात् (abhāvarāhityāt) - due to absence of non-existence; अचरः (acaraḥ) - immovable; चरः (caraḥ) - movable; एव (eva) - indeed; च (ca) - and;]
चरणात् सर्वदेशेषु व्याप्तोणुर्मध्यमस्तथा। सर्वगत्वात् समीपे च दूरे चैवान्तरे च सः॥
caraṇāt sarvadeśeṣu vyāptoṇurmadhyamastathā। sarvagatvāt samīpe ca dūre caivāntare ca saḥ॥
[चरणात् (caraṇāt) - from the foot; सर्वदेशेषु (sarvadeśeṣu) - in all regions; व्याप्तः (vyāptaḥ) - pervaded; अणुः (aṇuḥ) - atom; मध्यमः (madhyamaḥ) - middle; तथा (tathā) - also; सर्वगत्वात् (sarvagatvāt) - due to being all-pervading; समीपे (samīpe) - near; च (ca) - and; दूरे (dūre) - far; च (ca) - and; एव (eva) - indeed; अन्तरे (antare) - within; च (ca) - and; सः (saḥ) - he;]
अनन्ताव्ययशक्तित्वात् तदन्यत्र विरोधिनः। सन्ति सर्वे गुणास्तत्र न च तत्र विरोधिनः॥"
anantāvyayaśaktitvāt tadanyatra virodhinaḥ। santi sarve guṇāstatra na ca tatra virodhinaḥ॥
[अनन्त (ananta) - infinite; अव्यय (avyaya) - immutable; शक्तित्वात् (śaktitvāt) - due to power; तत् (tat) - that; अन्यत्र (anyatra) - elsewhere; विरोधिनः (virodhinaḥ) - opposing; सन्ति (santi) - are; सर्वे (sarve) - all; गुणाः (guṇāḥ) - qualities; तत्र (tatra) - there; न (na) - not; च (ca) - and; तत्र (tatra) - there; विरोधिनः (virodhinaḥ) - opposing;]
इति च।
iti ca।
[इति (iti) - thus; च (ca) - and / as well;]
"The Lord Vishnu is the knower of the field, and no one else directly knows the field. He is to be understood as distinct from both the manifest and the unmanifest. He is present in all living beings and outside as well, yet he remains distinct from all living beings at all times. The one who has hands and feet everywhere, because He possesses the power of hands and other senses, is indeed the black-haired Krishna, the descendant of Yadu, present everywhere, even in the hair and other parts. The entity possesses forms that are subtler than the atom and is endowed with hands, feet, and other limbs, as He is situated everywhere and thus has hands and feet in all places. He perceives the objects of all senses with transcendental senses; thus, his senses are not separate; hence, alternatively he is described as one without senses. He is devoid of qualities such as Sattva, yet embodies all auspiciousness. Due to the absence of non-existence, he is both movable and immovable. Due to being all-pervading, he is near, far, middle, and indeed within. The atom originating at the foot pervades all regions. Elsewhere they may be opposing qualities, but all qualities exist there without opposition, because of infinite and immutable power."
- stated thus as well.
न च जीवस्य क्षेत्रज्ञनाम-
na ca jīvasya kṣetrajñanāma-
[न (na) - not; च (ca) - and; जीवस्य (jīvasya) - of the living being; क्षेत्रज्ञनाम (kṣetrajñanāma) - of the knower of the field;]
And the living being is not the knower of the field:
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिताः अनित्याः। आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे हि अविशुद्धकर्तुः॥
kṣetrajña etā manaso vibhūtīrjīvasya māyāracitāḥ anityāḥ। āvirhitāścāpi tirohitāśca śuddho vicaṣṭe hi aviśuddhakartuḥ॥
[क्षेत्रज्ञ (kṣetrajña) - knower of the field; एता (etā) - these; मनसो (manaso) - of the mind; विभूतीः (vibhūtīḥ) - powers; जीवस्य (jīvasya) - of the living being; मायारचिताः (māyāracitāḥ) - created by illusion; अनित्याः (anityāḥ) - impermanent; आविर्हिताः (āvirhitāḥ) - manifest; च (ca) - and; अपि (api) - also; तिरोहिताः (tirohitāḥ) - hidden; शुद्धः (śuddhaḥ) - pure; विचष्टे (vicaṣṭe) - observes; हि (hi) - indeed; अविशुद्धकर्तुः (aviśuddhakartuḥ) - of the impure doer;]
"The observer, who is the knower of the field, perceives the transient powers of the mind, crafted by illusion, which appear and disappear, remaining pure amidst the actions of the impure."
इति भागवते।
iti bhāgavate।
[इति (iti) - thus; भागवते (bhāgavate) - in the Bhāgavata Purāṇa;]
- stated thus in the Bhāgavata Purāṇa.
अतः एतद्यो वेत्ति इत्युक्ते जीवस्यापि किञ्चित् ज्ञनात् तत्प्राप्तेः तन्निवारणार्थं क्षेत्रज्ञं चापि मां विद्धीत्याह। अन्यथा एतद्यो वेत्तीत्युक्तेनैव सिद्धत्वात् क्षेत्रज्ञं चापि इति व्यर्थम्।
ataḥ etadyo vetti ityukte jīvasyāpi kiñcit jñānāt tatprāpteḥ tannivāraṇārthaṃ kṣetrajñaṃ cāpi māṃ viddhītyāha। anyathā etadyo vettītyuktenaiva siddhatvāt kṣetrajñaṃ cāpi iti vyartham।
[अतः (ataḥ) - therefore; एतद् (etad) - this; यः (yaḥ) - who; वेत्ति (vetti) - knows; इति (iti) - thus; उक्ते (ukte) - said; जीवस्य (jīvasya) - of the living being; अपि (api) - also; किञ्चित् (kiñcit) - a little; ज्ञानात् (jñānāt) - from knowledge; तत् (tat) - that; प्राप्तेः (prāpteḥ) - attainment; तत् (tat) - that; निवारणार्थं (nivāraṇārthaṃ) - for the purpose of prevention; क्षेत्रज्ञं (kṣetrajñaṃ) - the knower of the field; च (ca) - and; अपि (api) - also; मां (māṃ) - me; विद्धि (viddhi) - know; इति (iti) - thus; आह (āha) - said; अन्यथा (anyathā) - otherwise; एतद् (etad) - this; यः (yaḥ) - who; वेत्ति (vetti) - knows; इति (iti) - thus; उक्तेन (uktena) - by the statement; एव (eva) - indeed; सिद्धत्वात् (siddhatvāt) - due to the accomplishment; क्षेत्रज्ञं (kṣetrajñaṃ) - the knower of the field; च (ca) - and; अपि (api) - also; इति (iti) - thus; व्यर्थम् (vyartham) - useless;]
To resolve the confusion (as to who is 'kṣetrajña'?), it is said "kṣetrajñaṃ cāpi māṃ viddhi", i.e. "know Me only to be the 'kṣetrajña'"; At the same it is said - "etadyo vetti taṁ", i.e. "this who knows", so that the living being attains little of this knowledge for the purpose of resolving impediments. Otherwise, the statement that declares "this who knows" loses its significance when seen with "the knower of the field is even".
भेदपक्षे तु नामनिरुक्त्यर्थं एतद्यो वेत्ति इति। सर्वाभेदमपि केचिद् वदन्तीति क्षेत्रं च ज्ञश्चेति व्युत्पत्तिं निवारयति। क्षेत्रज्ञं मां सर्वक्षेत्रेषु स्थितत्वेन विद्धीत्यर्थः। तत्पक्षे तु यो वेत्ति इत्युक्ते ईश्वरस्यापि क्षेत्रज्ञत्वं सिद्धमेव। सर्वाभेदविवक्षायां च सर्वं क्षेत्रमिति वक्तव्यम्। क्षेत्रेष्विति व्यर्थम्। न च तत्पक्षे मामित्यस्य कश्चिद् विशेषः। किन्तु एक एव क्षेत्रज्ञोऽहं इति वक्तव्यम् ॥३॥
bhedapakṣe tu nāmaniruktyarthaṃ etadyo vetti iti. sarvābhedamapi kecid vadantīti kṣetraṃ ca jñaśceti vyutpattiṃ nivārayati. kṣetrajñaṃ māṃ sarvakṣetreṣu sthitatvena viddhītyarthaḥ. tatpakṣe tu yo vetti ityukte īśvarasyāpi kṣetrajñatvaṃ siddhameva. sarvābhedavivakṣāyāṃ ca sarvaṃ kṣetramiti vaktavyam. kṣetreṣviti vyartham. na ca tatpakṣe māmityasya kaścid viśeṣaḥ. kintu eka eva kṣetrajño'haṃ iti vaktavyam ॥3॥
[भेदपक्षे (bhedapakṣe) - in the case of distinction; तु (tu) - but; नामनिरुक्त्यर्थं (nāmaniruktyarthaṃ) - for the purpose of name derivation; एतद् (etad) - this; यः (yaḥ) - who; वेत्ति (vetti) - knows; इति (iti) - thus; सर्वाभेदम् (sarvābhedam) - non-distinction of all; अपि (api) - also; केचित् (kecit) - some; वदन्ति (vadanti) - say; इति (iti) - thus; क्षेत्रम् (kṣetram) - field; च (ca) - and; ज्ञः (jñaḥ) - knower; च (ca) - and; इति (iti) - thus; व्युत्पत्तिम् (vyutpattim) - derivation; निवारयति (nivārayati) - prevents; क्षेत्रज्ञम् (kṣetrajñam) - knower of the field; माम् (mām) - me; सर्वक्षेत्रेषु (sarvakṣetreṣu) - in all fields; स्थितत्वेन (sthitatvena) - by being situated; विद्धि (viddhi) - know; इत्यर्थः (ityarthaḥ) - thus it means; तत्पक्षे (tatpakṣe) - in that case; तु (tu) - but; यः (yaḥ) - who; वेत्ति (vetti) - knows; इति (iti) - thus; ईश्वरस्य (īśvarasya) - of the Lord; अपि (api) - also; क्षेत्रज्ञत्वं (kṣetrajñatvaṃ) - being the knower of the field; सिद्धम् (siddham) - established; एव (eva) - indeed; सर्वाभेदविवक्षायाम् (sarvābhedavivakṣāyām) - in the intention of non-distinction of all; च (ca) - and; सर्वम् (sarvam) - all; क्षेत्रम् (kṣetram) - field; इति (iti) - thus; वक्तव्यम् (vaktavyam) - should be said; क्षेत्रेषु (kṣetreṣu) - in fields; इति (iti) - thus; व्यर्थम् (vyartham) - useless; न (na) - not; च (ca) - and; तत्पक्षे (tatpakṣe) - in that case; माम् (mām) - me; इत्यस्य (ityasya) - of this; कश्चित् (kaścit) - any; विशेषः (viśeṣaḥ) - distinction; किन्तु (kintu) - but; एकः (ekaḥ) - one; एव (eva) - indeed; क्षेत्रज्ञः (kṣetrajñaḥ) - knower of the field; अहम् (aham) - I; इति (iti) - thus; वक्तव्यम् (vaktavyam) - should be said;]
In the context of differentiating only, we have the usage - 'who knows'. Some assert the non-distinction of everything, thus negating the differentiation between the 'field' and the 'knower'. Understand me as the knower of the field, as I am present in all fields. In this scenario, saying 'who knows' confirms the Lord's role as the knower of the field. When intending to express non-distinction, one should say, 'everything is the field'. Saying 'in fields' is redundant. In this context, there is no special distinction of 'Me'. However, it should be stated 'I am indeed the sole knower of the field'.