Bhagavad Gīta Bhāshya and Tātparya
B.G 7.01
श्रीभगवानुवाच,
मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
Gīta Bhāshya 7.01
साधनं प्राधान्येन उक्तम् अतीतैः अध्यायैः। उत्तरैस्तु षड्भिः भगवन्माहात्म्यं प्राधान्येन आह।
आसक्तमनाः अतीव स्नेहयुक्तमनाः। मदाश्रयः - 'भगवानेव सर्वं मया कारयति, स एव मे शरणम्, तस्मिन्नेवाहं स्थितः' इति स्थितः। असंशयं, समग्रम् इति क्रियाविशेषणम् ॥१॥
Gīta Tātparya 7.01
भगवन्महिमा विशेषत उच्यते।

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.