Shat.Upa 05.02
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते। तमृचो मनुष्यलोकमुपनयन्ते। स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति॥
sa yadyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva jagatyāmabhisampadyate। tamṛco manuṣyalokamupanayante। sa tatra tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati॥
[स (sa) - he; यदि (yadi) - if; एकमात्रम् (ekamātram) - one measure; अभिध्यायीत (abhidhyāyīta) - were to meditate; सः (saḥ) - he; तेन (tena) - by that; एव (eva) - indeed; संवेदितः (saṃveditaḥ) - realized; तूर्णम् (tūrṇam) - quickly; एव (eva) - indeed; जगत्याम् (jagatyām) - in the world; अभिसम्पद्यते (abhisampadyate) - attains; तम् (tam) - him; ऋचः (ṛcaḥ) - the verses; मनुष्यलोकम् (manuṣyalokam) - to the human world; उपनयन्ते (upanayante) - lead; सः (saḥ) - he; तत्र (tatra) - there; तपसा (tapasā) - by austerity; ब्रह्मचर्येण (brahmacaryeṇa) - by celibacy; श्रद्धया (śraddhayā) - by faith; सम्पन्नः (sampannaḥ) - endowed; महिमानम् (mahimānam) - greatness; अनुभवति (anubhavati) - experiences;]
If a person meditates on a single measure, i.e. single syllable (of Om), he becomes realized through that and swiftly attains the realm of the human world in the universe. There, endowed with austerity, celibacy, and faith, he experiences true greatness.
अथ यदि द्वितीयमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम्। स सोमलोके विभूतिमनुभूय पुनरावर्तते॥
atha yadi dvitīyamātreṇa manasi sampadyate so'ntarikṣaṃ yajurbhirunnīyate somalokam। sa somaloke vibhūtimanubhūya punarāvartate॥
[अथ (atha) - then; यदि (yadi) - if; द्वितीयमात्रेण (dvitīyamātreṇa) - by the second measure; मनसि (manasi) - in the mind; सम्पद्यते (sampadyate) - attains; सः (saḥ) - he; अन्तरिक्षम् (antarikṣam) - the sky; यजुर्भिः (yajurbhiḥ) - by the Yajur Veda; उन्नीयते (unnīyate) - is led; सोमलोकम् (somalokam) - to the world of Soma; सः (saḥ) - he; सोमलोके (somaloke) - in the world of Soma; विभूतिम् (vibhūtim) - special opulences; अनुभूय (anubhūya) - having experienced; पुनः (punaḥ) - again; आवर्तते (āvartate) - returns;]
Then, if he has the second measure or syllable (of 'Om') in the mind, he is led by the Yajur Veda to the sky, to the world of Soma. There, having experienced special opulences, he returns again.
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्। स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते ॥२॥
yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhidhyāyīta sa tejasi sūrye sampanno yathā pādodarasvacā vinirmucyate evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokam। sa etasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣate ॥2॥
[यः (yaḥ) - who; पुनः (punaḥ) - again; एतं (etaṃ) - this; त्रिमात्रेण (trimātreṇa) - with the three measures; ओम् (om) - Om; इत्येतेन (ityetena) - thus; एव (eva) - only; अक्षरेण (akṣareṇa) - by the syllable; परं (paraṃ) - supreme; पुरुषम् (puruṣam) - Purusha; अभिध्यायीत (abhidhyāyīta) - should meditate; सः (saḥ) - he; तेजसि (tejasi) - in the light; सूर्ये (sūrye) - in the sun; सम्पन्नः (sampannaḥ) - endowed; यथा (yathā) - as; पाद (pāda) - foot; उदर (udara) - belly; स्वचा (svacā) - skin; विनिर्मुच्यते (vinirmucyate) - is released; एवं (evaṃ) - thus; ह (ha) - indeed; वै (vai) - truly; सः (saḥ) - he; पाप्मना (pāpmanā) - from sin; विनिर्मुक्तः (vinirmuktaḥ) - is freed; सः (saḥ) - he; सामभिः (sāmabhiḥ) - by the Samas; उन्नीयते (unnīyate) - is led up; ब्रह्मलोकम् (brahmalokam) - to the world of Brahman; सः (saḥ) - he; एतस्मात् (etasmāt) - from this; जीवघनात् (jīvaghanāt) - dense existence of beings; परात् (parāt) - beyond; परं (paraṃ) - supreme; पुरिशयं (puriśayaṃ) - dwelling in the city (of nine gates i.e. body); पुरुषम् (puruṣam) - Purusha; ईक्षते (īkṣate) - sees;]
Whoever meditates on the Supreme Being using the syllable 'Om', which consists of three parts (Ā, Ū, M), becomes enlightened by the sun's light and is liberated just as a snake sheds its skin. In this way, he is truly freed from sin and ascends with the hymns to the realm of Brahman. In this dense existence of beings, he perceives the Supreme Being residing within the physical bodies of beings, who transcends.
Bhāṣya 05.02
By meditating on Lord Hari with the syllable 'Om', one attains knowledge from Lord Brahma after reaching Brahmaloka, and is liberated.
प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च। ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशयः ॥
praṇavena hariṃ dhyāyan brahmalokaṃ sametya ca। jñānaṃ caturmukhātprāpya mucyate nātra saṃśayaḥ॥
[प्रणवेन (praṇavena) - by the syllable Om; हरिं (hariṃ) - Hari (Vishnu); ध्यायन् (dhyāyan) - meditating; ब्रह्मलोकं (brahmalokaṃ) - Brahmaloka; समेत्य (sametya) - having reached; च (ca) - and; ज्ञानं (jñānaṃ) - knowledge; चतुर्मुखात् (caturmukhāt) - from the four-faced (Brahma); प्राप्य (prāpya) - having obtained; मुच्यते (mucyate) - is liberated; न (na) - not; अत्र (atra) - here; संशयः (saṃśayaḥ) - doubt;]
By meditating on Lord Hari with the syllable 'Om' and reaching Brahmaloka, one attains knowledge from Lord Brahma and is liberated without any doubt.