Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 05.01
अथ हैनं शैब्यः सत्यकामः पप्रच्छ।
atha hainaṃ śaibyaḥ satyakāmaḥ papraccha।
[अथ (atha) - then; हैनं (hainaṃ) - indeed him; शैब्यः (śaibyaḥ) - Shaibya; सत्यकामः (satyakāmaḥ) - Satyakama; पप्रच्छ (papraccha) - asked;]
Then Shaibya Satyakama asked him:
स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत। कतमं वाव स तेन लोकं जयतीति॥
sa yo ha vai tadbhagavan manuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta। katamaṃ vāva sa tena lokaṃ jayatīti॥
[स (sa) - he; यः (yaḥ) - who; ह (ha) - indeed; वै (vai) - truly; तत् (tat) - that; भगवन् (bhagavan) - O Lord; मनुष्येषु (manuṣyeṣu) - among men; प्रायणान्तम् (prāyaṇāntam) - at the time of death; ओङ्कारम् (oṅkāram) - the syllable Om; अभिध्यायीत (abhidhyāyīta) - meditates; कतमन् (kataman) - which; वाव (vāva) - indeed; सः (saḥ) - he; तेन (tena) - by that; लोकम् (lokam) - world; जयति (jayati) - conquers; इति (iti) - thus;]
O Lord, which world does a man conquer by meditating on the syllable 'Om' at the time of death?
तस्मै स होवाच।
tasmai sa hovāca।
[तस्मै (tasmai) - to him; सः (saḥ) - he; उवाच (uvāca) - said;]
He spoke to him:
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः। तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥१॥
etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ। tasmādvidvānetenaivāyanenaikatarmanveti ॥1॥
[एतत् (etat) - this; वै (vai) - indeed; सत्यकाम (satyakāma) - Satyakama; परम् (param) - supreme; च (ca) - and; अपरम् (aparam) - inferior; च (ca) - and; ब्रह्म (brahma) - Brahman; यत् (yat) - which; ओङ्कारः (oṅkāraḥ) - Om; तस्मात् (tasmāt) - therefore; विद्वान् (vidvān) - the wise; एतेन (etena) - by this; एव (eva) - only; आयनेन (āyanena) - path; एकतरम् (ekataram) - either; अन्वेति (anveti) - attains;]
O Satyakama, the sound 'Om' is both the higher and lower Brahman. Thus, the wise man reaches one of these paths through it.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.