Shat.Upa 05.01
अथ हैनं शैब्यः सत्यकामः पप्रच्छ।
atha hainaṃ śaibyaḥ satyakāmaḥ papraccha।
[अथ (atha) - then; हैनं (hainaṃ) - indeed him; शैब्यः (śaibyaḥ) - Shaibya; सत्यकामः (satyakāmaḥ) - Satyakama; पप्रच्छ (papraccha) - asked;]
Then Shaibya Satyakama asked him:
स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत। कतमं वाव स तेन लोकं जयतीति॥
sa yo ha vai tadbhagavan manuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta। katamaṃ vāva sa tena lokaṃ jayatīti॥
[स (sa) - he; यः (yaḥ) - who; ह (ha) - indeed; वै (vai) - truly; तत् (tat) - that; भगवन् (bhagavan) - O Lord; मनुष्येषु (manuṣyeṣu) - among men; प्रायणान्तम् (prāyaṇāntam) - at the time of death; ओङ्कारम् (oṅkāram) - the syllable Om; अभिध्यायीत (abhidhyāyīta) - meditates; कतमन् (kataman) - which; वाव (vāva) - indeed; सः (saḥ) - he; तेन (tena) - by that; लोकम् (lokam) - world; जयति (jayati) - conquers; इति (iti) - thus;]
O Lord, which world does a man conquer by meditating on the syllable 'Om' at the time of death?
तस्मै स होवाच।
tasmai sa hovāca।
[तस्मै (tasmai) - to him; सः (saḥ) - he; उवाच (uvāca) - said;]
He spoke to him:
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः। तस्माद्विद्वानेतेनैवायनेनैकतरमन्वेति ॥१॥
etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ। tasmādvidvānetenaivāyanenaikatarmanveti ॥1॥
[एतत् (etat) - this; वै (vai) - indeed; सत्यकाम (satyakāma) - Satyakama; परम् (param) - supreme; च (ca) - and; अपरम् (aparam) - inferior; च (ca) - and; ब्रह्म (brahma) - Brahman; यत् (yat) - which; ओङ्कारः (oṅkāraḥ) - Om; तस्मात् (tasmāt) - therefore; विद्वान् (vidvān) - the wise; एतेन (etena) - by this; एव (eva) - only; आयनेन (āyanena) - path; एकतरम् (ekataram) - either; अन्वेति (anveti) - attains;]
O Satyakama, the sound 'Om' is both the higher and lower Brahman. Thus, the wise man reaches one of these paths through it.