Shaṭpraśnopaniṣat Bhāshya (षट्प्रश्नोपनिषद्भाष्यं)
Shat.Upa 03.06
आदित्योह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः। पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः। तेजो ह वा उदानः। तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥६॥
ādityo ha vai bāhyaḥ prāṇa udayaty eṣa hy enaṃ cākṣuṣaṃ prāṇam anugṛhṇānaḥ। pṛthivyāṃ yā devatā saiṣā puruṣasyāpānam avaṣṭabhya antarā yad ākāśaḥ sa samāno vāyur vyānaḥ। tejo ha vā udānaḥ। tasmād upaśāntatejāḥ punarbhavam indriyaiḥ manasi sampadyamānaiḥ ॥6॥
[आदित्यः (ādityaḥ) - sun; वै (vai) - indeed; बाह्यः (bāhyaḥ) - external; प्राणः (prāṇaḥ) - breath; उदयति (udayati) - rises; एषः (eṣaḥ) - this; हि (hi) - for; एनम् (enam) - this; चाक्षुषम् (cākṣuṣam) - visual; प्राणम् (prāṇam) - breath; अनुगृह्णानः (anugṛhṇānaḥ) - supporting; पृथिव्याम् (pṛthivyām) - on earth; या (yā) - which; देवता (devatā) - deity; सा (sā) - she; एषा (eṣā) - this; पुरुषस्य (puruṣasya) - of the person; अपानम् (apānam) - downward breath; अवष्टभ्य (avaṣṭabhya) - supporting; अन्तरा (antarā) - between; यत् (yat) - which; आकाशः (ākāśaḥ) - space; सः (saḥ) - he; समानः (samānaḥ) - equalizing; वायुः (vāyuḥ) - air; व्यानः (vyānaḥ) - diffusing; तेजः (tejaḥ) - fire; ह (ha) - indeed; वा (vā) - or; उदानः (udānaḥ) - upward breath; तस्मात् (tasmāt) - therefore; उपशान्ततेजाः (upaśāntatejāḥ) - with subdued fire; पुनर्भवम् (punarbhavam) - rebirth; इन्द्रियैः (indriyaiḥ) - with senses; मनसि (manasi) - in mind; सम्पद्यमानैः (sampadyamānaiḥ) - being absorbed;]
The sun is considered the external prāṇa that rises and supports the visual prāṇa. The deity on earth, she, supports the 'apānam' i.e. downward breath, of a person. The space in between is the 'samāna' i.e. equalizing prāṇa, that is diffusing air. Fire is seen as 'udānaḥ' i.e. the upward breath. Therefore, when the fire is subdued, rebirth happens as the senses merge into the mind.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.