Shat.Upa 03.01
अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ। भगवन् कुत एष प्राणो जायते। कथमायात्यस्मिन् शरीरे। आत्मानं वा प्रविभज्य कथं प्रतिष्ठते। केनोत्क्रमते। कथं बाह्यमभिधत्ते। कथमध्यात्ममिति ॥१॥
atha hainaṃ kausalyaścāśvalāyanaḥ papraccha। bhagavan kuta eṣa prāṇo jāyate। kathamāyātyasmin śarīre। ātmānaṃ vā pravibhajya kathaṃ pratiṣṭhate। kenotkramate। kathaṃ bāhyamabhidhatte। kathamadhyātmamiti ॥1॥
[अथ (atha) - then; हैनं (hainaṃ) - indeed him; कौसल्यः (kausalyaḥ) - Kausalya; च (ca) - and; अश्वलायनः (aśvalāyanaḥ) - Ashvalayana; पप्रच्छ (papraccha) - asked; भगवन् (bhagavan) - O Lord; कुतः (kutaḥ) - from where; एषः (eṣaḥ) - this; प्राणः (prāṇaḥ) - life force; जायते (jāyate) - arises; कथम् (katham) - how; आयाति (āyāti) - comes; अस्मिन् (asmin) - in this; शरीरे (śarīre) - body; आत्मानम् (ātmānam) - ātmān; वा (vā) - or; प्रविभज्य (pravibhajya) - dividing; कथम् (katham) - how; प्रतिष्ठते (pratiṣṭhate) - establishes; केन (kena) - by what; उत्क्रमते (utkramate) - departs; कथम् (katham) - how; बाह्यम् (bāhyam) - external; अभिधत्ते (abhidhatte) - addresses; कथम् (katham) - how; अध्यात्मम् (adhyātmam) - internal; इति (iti) - thus;]
Then Kausalya Ashvalayana asked: "O Lord, from where does this life force originate? How does it enter this body? How does it establish itself by dividing the Ātmān? By what means does it depart? How does it interact with the external and internal realms?"