Shat.Upa 02.03
तान् वरिष्ठः प्राण उवाच। मा मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं विभज्य एतद्बाणमवष्टभ्य विधारयामीति। तेऽश्रद्धधाना बभूवुः। सोऽभिमानादूर्ध्वमुत्क्रमत इव। तस्मिन्नुत्क्रामति अथेतरे सर्व एवोत्क्रमन्ते। तस्मिंश्च प्रतिष्यमाने सर्वएव प्रतिष्टेते ॥३॥
tān variṣṭhaḥ prāṇa uvāca। mā mohamāpadyathāhamevaitat pañcadhā''tmānaṃ vibhajya etadbāṇamavaṣṭabhya vidhārayāmīti। te'śraddadhānā babhūvuḥ। so'bhimānādūrdhvamutkramata iva। tasminnutkrāmati athetare sarva evotkramante। tasmiṃśca pratiṣyamāne sarvaeva pratiṣṭete ॥3॥
[तान् (tān) - them; वरिष्ठः (variṣṭhaḥ) - the eldest; प्राणः (prāṇaḥ) - Prana (life force); उवाच (uvāca) - said; मा (mā) - do not; मोहम् (moham) - delusion; आपद्यथ (āpadyatha) - fall into; अहम् (aham) - I; एव (eva) - alone; एतत् (etat) - this; पञ्चधा (pañcadhā) - fivefold; आत्मानम् (ātmānam) - self; विभज्य (vibhajya) - dividing; एतत् (etat) - this; बाणम् (bāṇam) - arrow; अवष्टभ्य (avaṣṭabhya) - holding; विधारयामि (vidhārayāmi) - sustain; इति (iti) - thus; ते (te) - they; अश्रद्धधाना (aśraddadhānā) - disbelieving; बभूवुः (babhūvuḥ) - became; सः (saḥ) - he; अभिमानात् (abhimānāt) - out of pride; ऊर्ध्वम् (ūrdhvam) - upwards; उत्क्रमत (utkramata) - ascended; इव (iva) - as if; तस्मिन् (tasmin) - when he; उत्क्रामति (utkrāmati) - ascends; अथ (atha) - then; इतरे (itare) - others; सर्वे (sarve) - all; एव (eva) - indeed; उत्क्रमन्ते (utkramante) - ascend; तस्मिन् (tasmin) - when he; च (ca) - and; प्रतिष्यमाने (pratiṣyamāne) - remains; सर्वे (sarve) - all; एव (eva) - indeed; प्रतिष्टेते (pratiṣṭete) - remain; ॥३॥ (॥3॥) - ॥3॥;]
The eldest, Prana, the life force, said to them: "Do not fall into delusion. I alone, dividing myself fivefold, hold this body together like an arrow." They became disbelieving out of pride. Then, he ascended upwards as if. When he ascends, then all others indeed ascend, and when he remains, all indeed remain.
Bhāṣya 02.03
The term 'prāṇa' refers to the primary vital air, the life force.
प्राणशब्देन प्रधानवायुः।
prāṇaśabdena pradhānavāyuḥ।
[प्राणशब्देन (prāṇaśabdena) - by the word 'prāṇa'; प्रधानवायुः (pradhānavāyuḥ) - the chief vital air;]
The term 'prāṇa' refers to the primary vital air.