Shat.Upa 01.07
संवत्सरो वै प्रजापतिः। तस्यायने दक्षिणं चोत्तरं च। तद्ये ह वै तदिष्टापूर्ते। कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते। त एव पुनरावर्तन्ते। तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष वै रयिर्यः पितृयाणः ॥७॥
saṁvatsaro vai prajāpatiḥ। tasyāyane dakṣiṇaṁ cottaraṁ ca। tadye ha vai tadiṣṭāpūrte। kṛtamityupāsate te cāndramasameva lokamabhijayante। ta eva punarāvartante। tasmādete ṛṣayaḥ prajākāmā dakṣiṇaṁ pratipadyante। eṣa vai rayiryaḥ pitṛyāṇaḥ ॥7॥
[संवत्सरः (saṁvatsaraḥ) - year; वै (vai) - indeed; प्रजापतिः (prajāpatiḥ) - lord of creatures; तस्य (tasya) - of him; आयने (āyane) - paths; दक्षिणं (dakṣiṇam) - southern; च (ca) - and; उत्तरं (uttaram) - northern; च (ca) - and; तत् (tat) - that; ये (ye) - who; ह (ha) - indeed; वै (vai) - indeed; तत् (tat) - that; इष्टापूर्ते (iṣṭāpūrte) - sacrifices and charitable works; कृतमिति (kṛtamiti) - as done; उपासते (upāsate) - worship; ते (te) - they; चान्द्रमसम् (cāndramasam) - moon; एव (eva) - only; लोकम् (lokam) - world; अभिजयन्ते (abhijayante) - conquer; ते (te) - they; एव (eva) - only; पुनः (punaḥ) - again; आवर्तन्ते (āvartante) - return; तस्मात् (tasmāt) - therefore; एते (ete) - these; ऋषयः (ṛṣayaḥ) - sages; प्रजाकामाः (prajākāmāḥ) - desiring progeny; दक्षिणं (dakṣiṇam) - southern; प्रतिपद्यन्ते (pratipadyante) - undertake; एषः (eṣaḥ) - this; वै (vai) - indeed; रयिः (rayiḥ) - wealth; यः (yaḥ) - who; पितृयाणः (pitṛyāṇaḥ) - path of ancestors;]
The year is considered as the lord of all creatures, with its two paths: the southern and the northern. Those who believe in the completion of sacrifices and charitable deeds conquer only the lunar world and return again. Therefore, sages who desire progeny follow the southern path, which is regarded as the path of ancestors and is associated with material wealth.