Shat.Upa 01.06
स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते। तदेतदृचाऽभ्युक्तम्।
sa eṣa vaiśvānaro viśvarūpaḥ prāṇo'gnirudayate। tadetadṛcā'bhyuktam।
[स (sa) - he; एष (eṣa) - this; वैश्वानरः (vaiśvānaraḥ) - Vaiśvānara; विश्वरूपः (viśvarūpaḥ) - universal form; प्राणः (prāṇaḥ) - life force; अग्निः (agniḥ) - fire; उदयते (udayate) - arises; तत् (tat) - that; एतत् (etat) - this; ऋचा (ṛcā) - by the verse; अभ्युक्तम् (abhyuktam) - is said;]
This Vaiśvānara, in its universal form, arises as the life force and fire. This is declared by the verse:
"विश्वरूपं करिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्। सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः" ॥६॥
"viśvarūpaṃ kariṇaṃ jātavedasaṃ parāyaṇaṃ jyotirekaṃ tapantam। sahasraraśmiḥ śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ" ॥6॥
[विश्वरूपं (viśvarūpaṃ) - of universal form; करिणं (kariṇaṃ) - performing; जातवेदसं (jātavedasaṃ) - all-knowing; परायणं (parāyaṇaṃ) - supreme goal; ज्योतिरेकं (jyotirekaṃ) - one light; तपन्तम् (tapantam) - shining; सहस्ररश्मिः (sahasraraśmiḥ) - thousand-rayed; शतधा (śatadhā) - hundredfold; वर्तमानः (vartamānaḥ) - existing; प्राणः (prāṇaḥ) - life force; प्रजानाम् (prajānām) - of beings; उदयति (udayati) - rises; एषः (eṣaḥ) - this; सूर्यः (sūryaḥ) - sun;]
"The universal form, the performer, all-knowing, supreme goal is the one light that shines. The thousand-rayed, hundredfold existing life force of beings rises, this sun."