Shat.Upa 01.01
सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाऽश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनः। ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः एष ह वै तत् सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥१॥
sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścā'śvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaḥ। te haite brahmaparāḥ brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇāḥ eṣa ha vai tat sarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ ॥1॥
[सुकेशा (sukeśā) - Sukesha; च (ca) - and; भारद्वाजः (bhāradvājaḥ) - Bharadvaja; शैब्यः (śaibyaḥ) - Shaibya; च (ca) - and; सत्यकामः (satyakāmaḥ) - Satyakama; सौर्यायणी (sauryāyaṇī) - Sauryayani; च (ca) - and; गार्ग्यः (gārgyaḥ) - Gargya; कौसल्यः (kausalyaḥ) - Kausalya; च (ca) - and; अश्वलायनः (aśvalāyanaḥ) - Ashvalayana; भार्गवः (bhārgavaḥ) - Bhargava; वैदर्भिः (vaidarbhiḥ) - Vaidarbhi; कबन्धी (kabandhī) - Kabandhi; कात्यायनः (kātyāyanaḥ) - Katyayana; ते (te) - they; ह (ha) - indeed; एते (ete) - these; ब्रह्मपराः (brahmaparāḥ) - devoted to Brahman; ब्रह्मनिष्ठाः (brahmaniṣṭhāḥ) - established in Brahman; परम् (param) - supreme; ब्रह्म (brahma) - Brahman; अन्वेषमाणाः (anveṣamāṇāḥ) - seeking; एषः (eṣaḥ) - this; ह (ha) - indeed; वै (vai) - certainly; तत् (tat) - that; सर्वम् (sarvam) - all; वक्ष्यति (vakṣyati) - will tell; इति (iti) - thus; ते (te) - they; ह (ha) - indeed; समित्पाणयः (samitpāṇayaḥ) - with sacrificial fuel in hand; भगवन्तम् (bhagavantam) - to the venerable; पिप्पलादम् (pippalādam) - Pippalada; उपसन्नाः (upasannāḥ) - approached; ॥१॥ (॥1॥) - (verse end);]
Sukesha Bharadvaja, Shaibya Satyakama, Gargya Sauryayani, Kausalya Ashvalayana, Vaidarbhi Bhargava, Kabandhi Vaidarbhi, and Kabandhi Katyayana - were all devoted to Brahman and were seeking the supreme Brahman. They approached the venerable sage Pippalada with sacrificial fuel in hand, believing he would impart all the knowledge they sought.