Shat.Upa 01.02
तान् ह स ऋषिरुवाच। भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ। यथाकामं प्रश्नान् पृच्छत। यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥
tān ha sa ṛṣiruvāca। bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha। yathākāmaṃ praśnān pṛcchata। yadi vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti ॥2॥
[तान् (tān) - them; ह (ha) - indeed; स (sa) - he; ऋषिः (ṛṣiḥ) - sage; उवाच (uvāca) - said; भूयः (bhūyaḥ) - again; एव (eva) - only; तपसा (tapasā) - by penance; ब्रह्मचर्येण (brahmacaryeṇa) - by celibacy; श्रद्धया (śraddhayā) - with faith; संवत्सरम् (saṃvatsaram) - year; संवत्स्यथ (saṃvatsyatha) - you shall live; यथाकामम् (yathākāmam) - as you desire; प्रश्नान् (praśnān) - questions; पृच्छत (pṛcchata) - ask; यदि (yadi) - if; विज्ञास्यामः (vijñāsyāmaḥ) - we know; सर्वम् (sarvam) - everything; ह (ha) - indeed; वः (vaḥ) - to you; वक्ष्याम (vakṣyāma) - we shall tell; इति (iti) - thus;]
The sage instructed them to live for a year practicing penance, celibacy, and faith, and then to ask any questions they desired. He assured them that if the revered one knew, he would indeed share it with them.