Mundaka 4.10
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय। तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥१०॥
manomayaḥ prāṇaśarīranetā pratiṣṭhito'nne hṛdayaṃ sannidhāya। tadvijñānena paripaśyanti dhīrā ānandarūpamamṛtaṃ yadvibhāti ॥10॥
[मनोमयः (manomayaḥ) - consisting of mind; प्राण (prāṇa) - life force; शरीर (śarīra) - body; नेता (netā) - leader; प्रतिष्ठितः (pratiṣṭhitaḥ) - established; अन्ने (anne) - in food; हृदयं (hṛdayaṃ) - heart; सन्निधाय (sannidhāya) - placing; तत् (tat) - that; विज्ञानेन (vijñānena) - by knowledge; परिपश्यन्ति (paripaśyanti) - perceive; धीरा (dhīrā) - wise ones; आनन्दरूपम् (ānandarūpam) - form of bliss; अमृतम् (amṛtam) - immortal; यत् (yat) - which; विभाति (vibhāti) - shines;]
The leader of the life-force and body, consisting of mind, is established in food, and resides in the heart. Through that knowledge, the wise perceive the form of bliss, the immortal essence that shines forth.