Mundaka 3.06
तस्माद्रुच्चो साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च। संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥६॥
tasmādruccho sāma yajūṃṣi dīkṣā yajñāśca sarve kratavo dakṣiṇāśca। saṃvatsaraśca yajamānaśca lokāḥ somo yatra pavate yatra sūryaḥ ॥6॥
[तस्मात् (tasmāt) - from that; ऋचः (ṛcaḥ) - verses; साम (sāma) - chants; यजूंषि (yajūṃṣi) - sacrificial formulas; दीक्षा (dīkṣā) - initiation; यज्ञाः (yajñāḥ) - sacrifices; च (ca) - and; सर्वे (sarve) - all; क्रतवः (kratavaḥ) - rituals; दक्षिणाः (dakṣiṇāḥ) - gifts; च (ca) - and; संवत्सरः (saṃvatsaraḥ) - year; च (ca) - and; यजमानः (yajamānaḥ) - sacrificer; च (ca) - and; लोकाः (lokāḥ) - worlds; सोमः (somaḥ) - Soma; यत्र (yatra) - where; पवते (pavate) - flows; यत्र (yatra) - where; सूर्यः (sūryaḥ) - Sun;]
From that, all the Vedic hymns, chants, sacrificial formulas, initiations, sacrifices, rituals, and gifts originate. It encompasses the year, the sacrificer, the worlds, and the realms where Soma flows and the Sun shines.