Mundaka 3.07
तस्माच्च देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि। प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥७॥
tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi। prāṇāpānau vrīhiyavau tapaśca śraddhā satyaṃ brahmacaryaṃ vidhiśca ॥7॥
[तस्मात् (tasmāt) - from that; च (ca) - and; देवाः (devāḥ) - gods; बहुधा (bahudhā) - in many ways; सम्प्रसूताः (samprasūtāḥ) - born; साध्याः (sādhyāḥ) - accomplished beings; मनुष्याः (manuṣyāḥ) - humans; पशवः (paśavaḥ) - animals; वयांसि (vayāṃsi) - birds; प्राणापानौ (prāṇāpānau) - inhalation and exhalation; व्रीहियवौ (vrīhiyavau) - rice and barley; तपः (tapaḥ) - austerity; च (ca) - and; श्रद्धा (śraddhā) - faith; सत्यं (satyaṃ) - truth; ब्रह्मचर्यं (brahmacaryaṃ) - celibacy; विधिः (vidhiḥ) - ritual; च (ca) - and;]
From that, various entities such as gods, accomplished beings, humans, animals, birds, the processes of inhalation and exhalation, grains like rice and barley, as well as concepts like austerity, faith, truth, celibacy, and rituals were born.