Mundaka 3.01
तदेतत् सत्यम्।
tad etat satyam।
[तत् (tat) - that; एतत् (etat) - this; सत्यम् (satyam) - truth;]
That and this - is the truth.
यथा सुदीप्तात् पावकात् विष्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः। तथाऽक्षराद् विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥१॥
yathā sudīptāt pāvakāt viṣphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ। tathākṣarād vividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti ॥1॥
[यथा (yathā) - as; सुदीप्तात् (sudīptāt) - from a blazing; पावकात् (pāvakāt) - fire; विष्फुलिङ्गाः (viṣphuliṅgāḥ) - sparks; सहस्रशः (sahasraśaḥ) - thousands; प्रभवन्ते (prabhavante) - arise; सरूपाः (sarūpāḥ) - of the same form; तथा (tathā) - so; अक्षरात् (akṣarāt) - from the imperishable; विविधाः (vividhāḥ) - various; सोम्य (somya) - dear one; भावाः (bhāvāḥ) - beings; प्रजायन्ते (prajāyante) - are born; तत्र (tatra) - there; च (ca) - and; एव (eva) - indeed; अपियन्ति (apiyanti) - merge;]
()
As from a blazing fire, sparks of a similar form arise in thousands, so, dear one, from the imperishable, various beings are born, and there indeed they merge.
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः। अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥२॥
divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ। aprāṇo hyamanāḥ śubhro hyakṣarātparataḥ paraḥ ॥2॥
[दिव्यः (divyaḥ) - divine; हि (hi) - indeed; अमूर्तः (amūrtaḥ) - formless; पुरुषः (puruṣaḥ) - being; सः (saḥ) - he; बाह्य (bāhya) - external; अभ्यन्तरः (abhyantaraḥ) - internal; हि (hi) - indeed; अजः (ajaḥ) - unborn; अप्राणः (aprāṇaḥ) - breathless; हि (hi) - indeed; अमनाः (amanāḥ) - mindless; शुभ्रः (śubhraḥ) - pure; हि (hi) - indeed; अक्षरात् (akṣarāt) - from the imperishable; परतः (parataḥ) - beyond; परः (paraḥ) - supreme;]
The divine being is formless and transcends both the external and internal realms. He is unborn, without breath or mind, pure, and exists beyond the imperishable, as the supreme entity.
Bhāshya 3.01 and 02
Three types of 'akṣara', i.e. imperishable are recognized in the scriptures - (i) the inferior imperishable is that 'Prakrti', i.e. insentient, in inert form; (ii) the supreme imperishable is 'Shri', i.e Goddess Lakshmi; and (iii) Beyond these is the Lord, supreme imperishable Vasudeva, the embodiment of supreme bliss.
"अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका। अक्षरं परमं श्रीस्तु परतः परमक्षरम्। वासुदेवः परानन्दः इति त्रिविधमक्षरम्॥"
"aparaṁ tvakṣaraṁ yā sā prakṛtirjaḍarūpikā। akṣaraṁ paramaṁ śrīstu parataḥ paramakṣaram। vāsudevaḥ parānandaḥ iti trividhamakṣaram॥"
[अपरम् (aparam) - inferior; तु (tu) - but; अक्षरम् (akṣaram) - imperishable; या (yā) - which; सा (sā) - that; प्रकृतिः (prakṛtiḥ) - nature; जडरूपिका (jaḍarūpikā) - inert form; अक्षरम् (akṣaram) - imperishable; परमम् (paramam) - supreme; श्रीः (śrīḥ) - Goddess Lakshmi; तु (tu) - but; परतः (parataḥ) - beyond; परमक्षरम् (paramakṣaram) - supreme imperishable; वासुदेवः (vāsudevaḥ) - Vasudeva; परानन्दः (parānandaḥ) - supreme bliss; इति (iti) - thus; त्रिविधम् (trividham) - threefold; अक्षरम् (akṣaram) - imperishable;]
"The inferior imperishable is that 'Prakrti', i.e. insentient, in inert form, while the supreme imperishable is 'Shri', i.e. Goddess Lakshmi. But beyond that is the supreme imperishable Vasudeva, the embodiment of supreme bliss. Thus, the imperishable is categorized into three forms."
इति च ॥२॥
iti ca ॥2॥
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.