Mundaka 2.13
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥१३॥
tasmai sa vidvānupasannāya samyak praśāntacittāya śamānvitāya। yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām ॥13॥
[तस्मै (tasmai) - to him; सः (saḥ) - he; विद्वान् (vidvān) - the learned one; उपसन्नाय (upasannāya) - approached; सम्यक् (samyak) - properly; प्रशान्तचित्ताय (praśāntacittāya) - to the one with a tranquil mind; शम-अन्विताय (śama-anvitāya) - endowed with peace; येन (yena) - by whom; अक्षरम् (akṣaram) - imperishable; पुरुषम् (puruṣam) - Purusha; वेद (veda) - knows; सत्यम् (satyam) - truth; प्रोवाच (provāca) - taught; ताम् (tām) - that; तत्त्वतः (tattvataḥ) - truly; ब्रह्मविद्याम् (brahmavidyām) - knowledge of Brahman;]
The learned one taught him, who approached properly with a tranquil mind and was endowed with peace, the knowledge of Brahman by which he truly knows the imperishable Purusha as truth.
॥इति द्वितीयः खण्डः॥
॥iti dvitīyaḥ khaṇḍaḥ॥
[इति (iti) - thus; द्वितीयः (dvitīyaḥ) - second; खण्डः (khaṇḍaḥ) - section;]
Thus ends the second section.