Mundaka 2.08
अविद्यायामन्तरे वेष्ट्यमानाः स्वयं धीराः पण्डितंमन्यमानाः। जङ्घन्यमानाः परियन्ति मूढाः अन्धेनैव नीयमाना यथान्धाः ॥८॥
avidyāyāmantare veṣṭyamānāḥ svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ। jaṅghanyamānāḥ pariyanti mūḍhāḥ andhenaiva nīyamānā yathāndhāḥ ॥8॥
[अविद्यायाम् (avidyāyām) - in ignorance; अन्तरे (antare) - within; वेष्ट्यमानाः (veṣṭyamānāḥ) - enveloped; स्वयम् (svayam) - themselves; धीराः (dhīrāḥ) - wise; पण्डितं (paṇḍitaṃ) - learned; मन्यमानाः (manyamānāḥ) - considering; जङ्घन्यमानाः (jaṅghanyamānāḥ) - being led; परियन्ति (pariyanti) - wander; मूढाः (mūḍhāḥ) - fools; अन्धेन (andhena) - by the blind; एव (eva) - indeed; नीयमाना (nīyamānā) - being led; यथा (yathā) - as; अन्धाः (andhāḥ) - blind;]
Enveloped in ignorance, they consider themselves wise and learned; being led by the blind, the fools wander as the blind lead the blind.