Mundakōpanishad Bhāshya
Mundaka 2.09
अविद्यायां बहुधाः वर्तमानाः स्वयं कृतार्था इत्यभिमन्यन्ति बालाः। यत्कर्मिणो न प्रवेदयन्ति रागात् तेनातुरा क्षीणलोकाश्च्यवन्ते ॥९॥
avidyāyāṃ bahudhāḥ vartamānāḥ svayaṃ kṛtārthā ityabhimanyante bālāḥ। yatkarmiṇo na pravedayanti rāgāt tenāturā kṣīṇalokāścyavante ॥9॥
[अविद्यायाम् (avidyāyām) - in ignorance; बहुधाः (bahudhāḥ) - many ways; वर्तमानाः (vartamānāḥ) - existing; स्वयम् (svayam) - themselves; कृतार्थाः (kṛtārthāḥ) - accomplished; इति (iti) - thus; अभिमन्यन्ति (abhimanyante) - think; बालाः (bālāḥ) - fools; यत् (yat) - because; कर्मिणः (karmiṇaḥ) - the performers of actions; न (na) - not; प्रवेदयन्ति (pravedayanti) - understand; रागात् (rāgāt) - due to attachment; तेन (tena) - by that; आतुराः (āturāḥ) - distressed; क्षीणलोकाः (kṣīṇalokāḥ) - those whose world is destroyed; च्यवन्ते (cyavante) - fall down;]
Fools, existing in many ways of ignorance, think themselves accomplished. The performers of actions do not understand due to attachment; they become distressed and fall down, their world destroyed.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.