Mundaka 2.05
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन्। तं नयन्त्येताः सूर्यस्य रश्मयः यत्र देवानां पतिरेकोऽधिवासः ॥५॥
eteṣu yaścarate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan। taṃ nayantyetāḥ sūryasya raśmayaḥ yatra devānāṃ patireko'dhivāsaḥ ॥5॥
[एतेषु (eteṣu) - among these; यः (yaḥ) - who; चरते (carate) - moves; भ्राजमानेषु (bhrājamāneṣu) - in the shining; यथाकालं (yathākālaṃ) - at the right time; च (ca) - and; आहुतयः (āhutayaḥ) - oblations; हि (hi) - indeed; आददायन् (ādadāyan) - offer; तम् (tam) - him; नयन्ति (nayanti) - lead; एताः (etāḥ) - these; सूर्यस्य (sūryasya) - of the sun; रश्मयः (raśmayaḥ) - rays; यत्र (yatra) - where; देवानाम् (devānām) - of the gods; पतिः (patiḥ) - lord; एकः (ekaḥ) - one; अधिवासः (adhivāsaḥ) - abode;]
Among these, the one who performs rituals in the presence of the shining ones and offers oblations at the right time is led by the rays of the sun to the abode of the One-Lord of the gods.