Mundaka 1.03
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ। कस्मिन् भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥
śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha। kasmin bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥3॥
[शौनकः (śaunakaḥ) - Śaunaka; ह (ha) - indeed; वै (vai) - certainly; महाशालः (mahāśālaḥ) - great householder; अङ्गिरसम् (aṅgirasam) - Aṅgiras; विधिवत् (vidhivat) - properly; उपसन्नः (upasannaḥ) - approached; पप्रच्छ (papraccha) - asked; कस्मिन् (kasmin) - in what; भगवः (bhagavaḥ) - O revered one; विज्ञाते (vijñāte) - being known; सर्वम् (sarvam) - everything; इदम् (idam) - this; विज्ञातम् (vijñātam) - known; भवति (bhavati) - becomes; इति (iti) - thus;]
Śaunaka, a great householder, approached the sage Aṅgiras and inquired, 'O revered one, what is that by knowing which everything becomes known?'