2.3.10 and 11
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टति तमाहुः परमां गतिम् ॥१०॥
yadā pañcāvatiṣṭhante jñānāni manasā saha। buddhiśca na viceṣṭati tamāhuḥ paramāṃ gatim ॥10॥
[यदा (yadā) - when; पञ्च (pañca) - five; अवतिṣ्ठन्ते (avatiṣṭhante) - stand still; ज्ञानानि (jñānāni) - senses; मनसा (manasā) - with the mind; सह (saha) - together; बुद्धिः (buddhiḥ) - intellect; च (ca) - and; न (na) - not; विचेष्टति (viceṣṭati) - moves; तम् (tam) - that; आहुः (āhuḥ) - they say; परमाम् (paramām) - supreme; गतिम् (gatim) - state;]
When the five senses stand still together with the mind, and the intellect does not move - they say that is the supreme state.
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्। अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥११॥
tāṁ yogamiti manyante sthirāmindriyadhāraṇām। apramattastadā bhavati yogo hi prabhavāpyayau ॥11॥
[तां (tām) - that; योगम् (yogam) - yoga; इति (iti) - thus; मन्यन्ते (manyante) - consider; स्थिराम् (sthirām) - steady; इन्द्रियधारणाम् (indriyadhāraṇām) - control of the senses; अप्रमत्तः (apramattaḥ) - vigilant; तदा (tadā) - then; भवति (bhavati) - becomes; योगः (yogaḥ) - yoga; हि (hi) - indeed; प्रभवाप्ययौ (prabhavāpyayau) - origin and dissolution;]
Yoga is considered to be the steady control of the senses. At that time, one becomes vigilant, for yoga is indeed to overcome the source of origin and dissolution.
Bhāṣya 2.3.10 and 11
Indeed, Yoga is directed towards 'prabhavāpyayau', i.e. the origin and dissolution. From the presence of the Lord come the origin and dissolution.
प्रभवाप्ययौ प्रति हि योगः। भगवतः सकाशात् प्रभवाप्ययौ ॥११॥
prabhavāpyayau prati hi yogaḥ। bhagavataḥ sakāśāt prabhavāpyayau ॥11॥
[प्रभव (prabhava) - origin; अप्ययौ (apyayau) - dissolution; प्रति (prati) - towards; हि (hi) - indeed; योगः (yogaḥ) - union; भगवतः (bhagavataḥ) - of the Lord; सकाशात् (sakāśāt) - from the presence; प्रभव (prabhava) - origin; अप्ययौ (apyayau) - dissolution;]
Indeed, Yoga is directed towards 'prabhavāpyayau', i.e. the origin and dissolution. From the presence of the Lord come the origin and dissolution.