1.2.14
अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात् कृताकृतात्। अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वद ॥१४॥
anyatra dharmādanyatrādharmādanyatrāsmāt kṛtākṛtāt। anyatra bhūtācca bhavyācca yattat paśyasi tadvada॥14॥
[अन्यत्र (anyatra) - different; धर्मात् (dharmāt) - from dharma; अन्यत्र (anyatra) - different; अधर्मात् (adharmāt) - from adharma; अन्यत्र (anyatra) - apart; अस्मात् (asmāt) - from this; कृत-अकृतात् (kṛta-akṛtāt) - made and not-made; अन्यत्र (anyatra) - apart; भूतात् (bhūtāt) - from the past; च (ca) - and; भव्यात् (bhavyāt) - from the future; च (ca) - and; यत् (yat) - what; तत् (tat) - that; पश्यसि (paśyasi) - you see; तत् (tat) - that; वद (vada) - speak;]
Tell me that which you see to be different from dharma, different from adharma, different from made and not-made, and different from the past and future.