1.2.15
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत् ॥१५॥
sarve vedā yatpadamāmananti tapāṁsi sarvāṇi ca yadvadanti। yadicchanto brahmacaryaṁ caranti tatte padaṁ saṅgraheṇa bravīmyomityetat॥15॥
[सर्वे (sarve) - all; वेदाः (vedāḥ) - the Vedas; यत्-पदं (yat-padam) - that goal; आमनन्ति (āmananti) - declare; तपांसि (tapāṁsi) - austerities; सर्वाणि (sarvāṇi) - all; च (ca) - and; यत् (yat) - which; वदन्ति (vadanti) - proclaim; यत्-इच्छन्तः (yat-icchantaḥ) - desiring which; ब्रह्मचर्यम् (brahmacaryam) - celibacy; चरन्ति (caranti) - they practice; तत् (tat) - that; ते (te) - to you; पदं (padam) - goal; सङ्ग्रहेण (saṅgraheṇa) - in brief; ब्रवीमि (bravīmi) - I declare; ओम् (om) - Om; इति (iti) - thus; एतत् (etat) - this;]
I declare to you in brief that goal which all the Vedas declare, which all austerities proclaim, and desiring which they practice celibacy — it is this: "Om".