1.2.03
स त्वं प्रिया प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतोत्यस्राक्षीः। नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥३॥
sa tvam priyāḥ priyarūpān ca kāmān abhidhyāyan naciketaḥ aty asrākṣīḥ. na etām sṛṅkām vittamayīm avāptaḥ yasyām majjanti bahavaḥ manuṣyāḥ ॥3॥
[स (sa) - he; त्वम् (tvam) - you; प्रियाः (priyāḥ) - dear ones; प्रियरूपान् (priyarūpān) - of pleasing form; च (ca) - and; कामान् (kāmān) - desires; अभिध्यायन् (abhidhyāyan) - reflecting upon; नचिकेतः (naciketaḥ) - O Naciketas; अति (ati) - you have passed beyond; अस्राक्षीः (asrākṣīḥ) - you have rejected; न (na) - not; एताम् (etām) - this; सृङ्काम् (sṛṅkām) - chain; वित्तमयीम् (vittamayīm) - made of wealth; अवाप्तः (avāptaḥ) - obtained; यस्याम् (yasyām) - in which; मज्जन्ति (majjanti) - sink; बहवः (bahavaḥ) - many; मनुष्याः (manuṣyāḥ) - human beings;]
You, O Naciketas, contemplating desirable and pleasing enjoyments, have transcended them. You did not accept this chain made of wealth, in which many human beings sink.
Bhāṣya 1.2.03
'śṛṅkāṁ' - chain, fetter, or succession of binding.
शृङ्कां शृङ्कलाम्॥
śṛṅkāṁ śṛṅkalām ॥
[शृङ्कां (śṛṅkāṁ) - chain; शृङ्कलाम् (śṛṅkalām) - fetter;]
The word 'śṛṅkāṁ' means chain, fetter, or succession of binding.