1.2.01
अन्यच्छ्रेयोऽन्यदुतेव प्रेयः ते उभे नानार्थे पुरुषं सिनीतः। तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥१॥
anyat śreyaḥ anyat uta eva preyaḥ. te ubhe nānārthe puruṣam sinītaḥ. tayoḥ śreyaḥ ādadānasya sādhu bhavati hīyate arthāt yaḥ u preyaḥ vṛṇīte ॥1॥
[अन्यत् (anyat) - different; श्रेयः (śreyaḥ) - the good/ auspicious; अन्यत् (anyat) - different; उत (uta) - and indeed; एव (eva) - certainly; प्रेयः (preyaḥ) - the pleasant; ते (te) - these two; उभे (ubhe) - both; नानार्थे (nānārthe) - of divergent aims; पुरुषम् (puruṣam) - the person; सिनीते (sinītaḥ) - they bind or approach; तयोः (tayoḥ) - of the two; श्रेयः (śreyaḥ) - the good; आददानस्य (ādadānasya) - of the one who takes up; साधु (sādhu) - is beneficial; भवति (bhavati) - becomes; हीयते (hīyate) - falls away; अर्थात् (arthāt) - from the goal; यः (yaḥ) - who; उ (u) - indeed; प्रेयः (preyaḥ) - the pleasant; वृणीते (vṛṇīte) - chooses;]
The auspicious is one thing, and the pleasant is another; both with different aims to bind the person. Of them, the one who chooses the auspicious fares well, but he who chooses the pleasant falls away from the goal.