B.G 14.27
brahmaṇo hi pratiṣṭhā'hamamṛtasyāvyayasya ca। śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥27॥
I am indeed the ultimate foundation of the illusory energy of the Universe, of the immortals, of the imperishable, of the eternal, of the dharma, of the happiness, and also the ultimate liberated beings.
Gīta Tātparya 14.22
Attaining Brahman is the same as attaining Lord Krishna. Due to separation from the Lord, Prakrti remains in the Lord. The word 'ekāntika' refers to the exclusive happiness of liberation.
brahmaprāpto matprāpta iva eva bhavatītyāha- brahmaṇohīti॥
Attaining Brahman is the same as attaining Me is stated by the verse - 'brahmaṇo hi'
madaviyogāt tasyā api matstha eva bhavatītyarthaḥ। tathāpi matprāptikramavivakṣayā taduktiḥ। ekāntikasya sukhasya mokṣasya ॥27॥
Due to separation from Me, she, Prakrti, remains in Me; however, the statement is made with the intention of describing the methodology of attaining me.
ekāntikasya sukhasya mokṣasya ॥27॥
The word 'ekāntika' refers to the exclusive happiness of liberation.
॥iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībhagavadgītātātparyanirṇaye caturdaśādhyāyaḥ॥
Thus ends the fourteenth chapter in the purport on the Śrī Bhagavad Gītā, composed by the revered teacher Ānandatīrtha Bhagavatpāda.
॥oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunsaṃvāde prakṛtiguṇatrayavibhāgayogo nāma caturdaśādhyāyaḥ॥
"Om, That is Truth". Thus ends the fourteenth chapter named "The Yoga of the Division of the Three Gunas of Nature" in the glorious Bhagavad Gita, which is the essence of the Upanishads, the science of Brahman, and the scripture of Yoga, consisting of the dialogue between Sri Krishna and Arjuna.