B.G 14.22
श्रीभगवानुवाच
śrībhagavānuvāca
[श्री (śrī) - auspicious; भगवान् (bhagavān) - Lord; उवाच (uvāca) - said;]
The auspicious Lord spoke:
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥२२॥
prakāśaṃ ca pravṛttiṃ ca moham eva ca pāṇḍava। na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥22॥
[प्रकाशम् (prakāśam) - light; च (ca) - and; प्रवृत्तिम् (pravṛttim) - activity; च (ca) - and; मोहम् (moham) - delusion; एव (eva) - indeed; च (ca) - and; पाण्डव (pāṇḍava) - O son of Pāṇḍu; न (na) - not; द्वेष्टि (dveṣṭi) - hates; सम्प्रवृत्तानि (sampravṛttāni) - things that have come; न (na) - not; निवृत्तानि (nivṛttāni) - things that have gone; काङ्क्षति (kāṅkṣati) - desires;]
O son of Pāṇḍu, one does not hate the presence of light, activity, or delusion, nor does one long for them when they are absent.
Gīta Tātparya 14.22
He generally does not hate or desire worldly things. In states of happiness and sorrow, he remains always equal in his devotion to Vishnu, and serves Vishnu with eternal devotion. Thus, inaction is not recommended.
लोकस्थितान् प्रकाशादीन् प्रायो न द्वेष्टि नेच्छति। स्वयम्प्रकाशी मोहोज्झस्तथापि पुनरिच्छति। विष्णौ प्रकाशं तं चैव नित्यभक्त्याऽभिसेवते। सुखदुःखादिभावेऽपि विष्णुभक्तौ समः सदा॥
lokasthitān prakāśādīn prāyo na dveṣṭi necchati। svayamprakāśī mohojjhastathāpi punaricchati। viṣṇau prakāśaṃ taṃ caiva nityabhaktyā'bhisevate। sukhaduḥkhādibhāve'pi viṣṇubhaktau samaḥ sadā॥
[लोकस्थितान् (lokasthitān) - those situated in the world; प्रकाशादीन् (prakāśādīn) - light and others; प्रायः (prāyaḥ) - generally; न (na) - not; द्वेष्टि (dveṣṭi) - hates; न (na) - not; इच्छति (icchati) - desires; स्वयम्प्रकाशी (svayamprakāśī) - self-illuminated; मोहोज्झः (mohojjhaḥ) - free from delusion; तथापि (tathāpi) - still; पुनः (punaḥ) - again; इच्छति (icchati) - desires; विष्णौ (viṣṇau) - in Vishnu; प्रकाशम् (prakāśam) - light; तम् (tam) - him; च (ca) - and; एव (eva) - indeed; नित्यभक्त्या (nityabhaktyā) - with eternal devotion; अभिसेवते (abhisevate) - serves; सुखदुःखादिभावे (sukhaduḥkhādibhāve) - in states of happiness and sorrow; अपि (api) - even; विष्णुभक्तौ (viṣṇubhaktau) - in devotion to Vishnu; समः (samaḥ) - equal; सदा (sadā) - always;]
"He generally does not hate or desire worldly things like light and others. Being self-illuminated and free from delusion, he still desires again. He serves Vishnu, the light, and him with eternal devotion. In states of happiness and sorrow, he remains always equal in his devotion to Vishnu."
अर्थार्थं वा प्रियार्थं वा निन्दादीनां भयादपि। न विष्णुभक्तिह्रासोऽस्य किन्तु साम्यमथोन्नतिः। अवैष्णवारम्भवर्जी विष्णुं याति न संशयः॥
arthārthaṃ vā priyārthaṃ vā nindādīnāṃ bhayādapi। na viṣṇubhaktih rāso'sya kintu sāmyamathonnatiḥ। avaiṣṇavārambhavarjī viṣṇuṃ yāti na saṃśayaḥ॥
[अर्थार्थम् (arthārtham) - for wealth; वा (vā) - or; प्रियार्थम् (priyārtham) - for love; वा (vā) - or; निन्दादीनाम् (nindādīnām) - of criticism and others; भयात् (bhayāt) - from fear; अपि (api) - even; न (na) - not; विष्णुभक्तिह्रासः (viṣṇubhaktih rāsaḥ) - devotion to Vishnu decreases; अस्य (asya) - his; किन्तु (kintu) - but; साम्यम् (sāmyam) - equanimity; अथ (atha) - or; उन्नतिः (unnatiḥ) - elevation; अवैष्णवारम्भवर्जी (avaiṣṇavārambhavarjī) - avoiding non-Vaishnavite activities; विष्णुम् (viṣṇum) - to Vishnu; याति (yāti) - goes; न (na) - not; संशयः (saṃśayaḥ) - doubt;]
"Whether for wealth or love, or even out of fear of criticism, his devotion to Vishnu does not waver; instead, it remains steady or even grows. By avoiding non-Vaishnavite activities, he undoubtedly reaches Vishnu."
इति च ॥२२॥
iti ca ॥22॥
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.