B.G 13.35
kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā। bhūtaprakṛtimokṣaṃ ca ye viduryānti te param ॥35॥
Those who perceive the distinction between the field and the knower of the field through the eye of knowledge, and those who know the liberation of beings from the Prakrti, they reach the supreme.
Gīta Tātparya 13.35
The phrase 'bhūtaprakṛtimokṣaṃ' is the liberation of living beings from the insentient Prakrti.
jīvānām acetana prakṛteḥ mokṣaṃ bhūta prakṛti mokṣam ॥35॥
The phrase 'bhūtaprakṛtimokṣaṃ' is the liberation of living beings from the insentient Prakrti.
॥iti śrīmadānandatīrthabhagavatpādācāryaviracite śrībhagavadgītātātparyanirṇaye trayodaśādhyāyaḥ॥
Thus ends the thirteenth chapter in the purport on the Bhagavad Gita composed by the revered Ānandatīrtha Bhagavatpāda Ācārya.
॥oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde kṣetrakṣetrajñayogo nāma trayodaśādhyāyaḥ॥
"Thus ends Chapter Thirteen, titled 'The Yoga of the Field and the Knower of the Field,' in the glorious Bhagavad Gita, which is part of the Upanishads, the science of Brahman, and the scripture of Yoga, presented as a dialogue between Sri Krishna and Arjuna."