B.G 12.12
श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्ध्यानं विशिष्यते। ध्यानात् कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥
Gīta Tātparya 12.12
"विष्णोरन्यं न स्मरेद् यो विना तत्परिवारताम्। तदधीनतां वाऽनन्ययोगी स परिकीर्तितः॥"
इति च।
अन्तवत्तु फलं तेषाम्" इत्यादिना अन्यदेवतोपासनायाः पूर्वं निन्दितत्वात् लक्ष्म्यास्तु अतिसामीप्यात् विशेषमाशङ्क्य तदुपासनाविषय एव प्रश्नः कृतः।
"वैष्णवान्येव कर्माणि यः करोति सदा नरः। जपार्चामार्जनादीनि स्वाश्रमोक्तानि यानि च॥
स तत्कर्मेति विज्ञेयो योऽन्यदेवादिपूजनम्। कृत्वा हरावर्पयति स तु तद्योगमात्रवान्॥
तत्र पूर्वो विशिष्टः स्यादादिमध्यान्ततः स्मृतेः। अवान्तरे च नियमात् विष्णोः तद्दासतास्य यत्॥
मनसा वर्ततेऽन्योपि यथाशक्ति हरिस्मृतेः। पूर्वोक्तयोग्यो भवति यदि नित्यं तदिच्छति। असम्यग् ज्ञानिनो ध्यानात् ज्ञानमेव विशिष्यते। ज्ञात्वा ध्यानं ततस्तस्मात् तत् फलेच्छाविवर्जितम्॥
तस्माद् ज्ञानाद् भवेद् मुक्तिः त्यागाद् ध्यानयुतात् स्फुटम्॥"
इति च।
शान्तिः मुक्तिः ॥४-१२॥