B.G 11.36
अर्जुन उवाच
arjuna uvāca
[अर्जुनः (arjunaḥ) - Arjuna; उवाच (uvāca) - said;]
Arjuna said:
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च। रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥३६॥
sthāne hṛṣīkeśa tava prakīrtyā jagat prahṛṣyatyanurajyate ca। rakṣāṁsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ ॥36॥
[स्थाने (sthāne) - rightly; हृषीकेश (hṛṣīkeśa) - O Hṛṣīkeśa; तव (tava) - your; प्रकीर्त्या (prakīrtyā) - by glorification; जगत् (jagat) - the world; प्रहृष्यति (prahṛṣyati) - rejoices; अनुरज्यते (anurajyate) - is attached; च (ca) - and; रक्षांसि (rakṣāṁsi) - demons; भीतानि (bhītāni) - terrified; दिशः (diśaḥ) - directions; द्रवन्ति (dravanti) - flee; सर्वे (sarve) - all; नमस्यन्ति (namasyanti) - bow down; च (ca) - and; सिद्धसङ्घाः (siddhasaṅghāḥ) - groups of Siddhas;]
Rightly, O Hṛṣīkeśa, the world rejoices and is attached by your glorification. The terrified demons flee in all directions, and all groups of Siddhas bow down.