B.G 11.35
सञ्जय उवाच
sañjaya uvāca
[सञ्जयः (sañjayaḥ) - Sañjaya; उवाच (uvāca) - said;]
Sañjaya said:
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥३५॥
etacchrutvā vacanaṁ keśavasya kṛtāñjalirvepamānaḥ kirīṭī। namaskṛtvā bhūya evāha kṛṣṇaṁ sagadgadaṁ bhītabhītaḥ praṇamya ॥35॥
[एतत् (etat) - this; श्रुत्वा (śrutvā) - having heard; वचनम् (vacanam) - statement; केशवस्य (keśavasya) - of Keśava; कृताञ्जलिः (kṛtāñjaliḥ) - with joined palms; वेपमानः (vepamānaḥ) - trembling; किरीटी (kirīṭī) - the one with a crown; नमस्कृत्वा (namaskṛtvā) - having bowed; भूयः (bhūyaḥ) - again; एव (eva) - indeed; आह (āha) - said; कृष्णम् (kṛṣṇam) - to Kṛṣṇa; सगद्गदम् (sagadgadam) - with choked voice; भीतभीतः (bhītabhītaḥ) - extremely fearful; प्रणम्य (praṇamya) - having bowed down;]
Having heard this statement of Keśava, the crowned one trembling with joined palms bowed and again spoke to Kṛṣṇa, with a choked voice and deep fear, bowing down.