B.G 8.28
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत् पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाऽद्यम् ॥२८॥
Whatever meritorious fruit is declared in the Vedas, sacrifices, austerities, and charities — all this the yogi surpasses, and having known this, he attains the supreme, eternal abode.
Gīta Tātparya 8.28
Such a person, transcending all deeds and undeluded, attains that Supreme Brahman.
"मार्गौ ब्रह्म च यः पश्येत् साक्षादेवापरोक्षतः। सर्वपुण्यातिगोऽमुह्यन् यात्यसौ ब्रह्म तत्परम्॥"
"Whoever perceives the two paths and Brahman directly that is beyond, transcending all deeds and undeluded, attains that Supreme Brahman."
इति च ॥२५- २८॥
- stated thus as well.
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये अष्टमोध्यायः ॥
Thus concludes the eighth chapter of "The Determination of the Purport of the Bhagavad Gītā", composed by the glorious Ānanda Tīrtha Bhagavatpāda Ācārya
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोध्यायः ॥
Om, thus ends the eigth chapter of the Bhagavad Gita, which is part of the Upanishads and the Yoga Shastra, in the dialogue between Sri Krishna and Arjuna, known as the 'Akṣarabrahma Yogo', in the study of Brahma Vidya (knowledge of the Absolute).