B.G 7.19
बहूनां जन्मनामन्ते ज्ञानावान् मां प्रपद्यते। वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥१९॥
bahūnāṁ janmanāmante jñānāvān māṁ prapadyate। vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥19॥
[बहूनां जन्मनाम् अन्ते ज्ञानावान् मां प्रपद्यते। वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः॥
बहूनाम् (bahūnām) - Of many; जन्मनाम् (janmanām) - Births; अन्ते (ante) - At the end; ज्ञानवान् (jñānavān) - possessing knowledge; माम् (mām) - Me (the Supreme Lord); प्रपद्यते (prapadyate) - Surrenders to; takes refuge in; वासुदेवः (vāsudevaḥ) - Vāsudeva (Krishna); सर्वम् (sarvam) - All; everything; इति (iti) - Thus; so; in this way; सः (saḥ) - He; that person; महात्मा (mahātmā) - The great soul; सुदुर्लभः (sudurlabhaḥ) - Very rare to find; ]
At the end of many births, one attains wisdom and he reaches Me, knowing that Vāsudeva (Krishna) is everything. Such a great soul (mahātmā) is very rare to find.