B.G 7.20
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥
kāmaistaistairhr̥tajñānāḥ prapadyante'nyadevatāḥ। taṁ taṁ niyamamāsthāya prakr̥tyā niyatāḥ svayā ॥20॥
[कामैः तैः तैः हृत ज्ञानाः प्रपद्यन्ते अन्य देवताः। तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया॥
कामैः (kāmaiḥ) - By desires; तैः तैः (taiḥ taiḥ) - By those and those; हृतज्ञानाः (hṛtajñānāḥ) - Whose knowledge has been stolen; प्रपद्यन्ते (prapadyante) - Surrender to; अन्यदेवताः (anyadevatāḥ) - Other deities; तं तं (taṁ taṁ) - That respective; नियमम् (niyamam) - Rule; discipline; आस्थाय (āsthāya) - Following; adopting; प्रकृत्या (prakṛtyā) - By nature; नियताः (niyatāḥ) - Bound; governed; स्वया (svayā) - By their own; ]
Being robbed of knowledge by very many desires, they surrender to other deities, observing various rules and regulations governed by their own nature.