B.G 7.14
दैवी ह्येषा गुणमयी मम माया दुरत्यया। मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥१४॥
daivī hyeṣā guṇamayī mama māyā duratyayā। māmeva ye prapadyante māyāmetāṁ taranti te ॥14॥
[दैवी हि एषा गुणमयी मम माया दुरत्यया। माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते॥
दैवी (daivī) - The goddess Devi; हि (hi) - indeed; एषा (eṣā) - this; गुणमयी (guṇamayī) - composed of the three modes (sattva, rajas, tamas); मम (mama) - my; माया (māyā) - illusion, energy; दुरत्यया (duratyayā) - difficult to overcome; माम् (mām) - me; एव (eva) - only, certainly; ये (ye) - who; प्रपद्यन्ते (prapadyante) - surrender to; मायाम् (māyām) - illusion; एताम् (etām) - this; तरन्ति (taranti) - cross over; ते (te) - they;]
This divine goddess Devi is my Māyā, presiding over the qualities, and is difficult to overcome. But those who surrender unto Me alone can cross beyond this illusion.