B.G 7.15
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥१५॥
na māṁ duṣkr̥tino mūḍhāḥ prapadyante narādhamāḥ। māyayāpahr̥tajñānā āsuraṁ bhāvamāśritāḥ ॥15॥
[न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः। मायया अपहृतज्ञाना आसुरं भावमाश्रिताः ॥
न (na) - Not; माम् (mām) - Me; the Supreme Lord; दुष्कृतिनः (duṣkṛtinaḥ) - Those who perform evil deeds; मूढाः (mūḍhāḥ) - Foolish, deluded ones; प्रपद्यन्ते (prapadyante) - Surrender; नराधमाः (narādhamāḥ) - The lowest among men; मायया (māyayā) - By illusion; अपहृतज्ञाना (apahṛtajñānāḥ) - Whose knowledge is stolen; आसुरं (āsuraṁ) - Demoniac; भावम् (bhāvam) - Nature, disposition; आश्रिताः (āśritāḥ) - Taken refuge in, resorted to;]
The evil-doers, the foolish, and the lowest among men, whose knowledge is carried away by illusion and who have taken refuge in a demoniac nature, do not surrender to Me.