B.G 7.13
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत्। मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥
tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat। mohitaṁ nābhijānāti māmebhyaḥ paramavyayam ॥13॥
[त्रिभिः गुणमयैः भावैः एभिः सर्वम् इदं जगत्। मोहितं न अभिजानाति माम् एभ्यः परम् अव्ययम्॥
त्रिभिः (tribhiḥ) - by the three; गुणमयैः (guṇamayaiḥ) - made of the qualities (modes of nature); भावैः (bhāvaiḥ) - by the states or emotions (entities); एभिः (ebhiḥ) - by these; सर्वम् (sarvam) - all; इदम् (idam) - this; जगत् (jagat) - world; मोहितम् (mohitam) - deluded; न (na) - not; अभिजानाति (abhijānāti) - knows; माम् (mām) - me; एभ्यः (ebhyaḥ) - from these; परम् (param) - beyond; अव्ययम् (avyayam) - imperishable, immutable;]
These, deluded by three modes of nature, perceive the entire world, but do not know me, who am beyond them and imperishable.