Bhagavad Gīta Bhāshya and Tātparya
B.G 7.12
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये। मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥१२॥
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye। matta eveti tān viddhi na tvahaṁ teṣu te mayi ॥12॥
[ये च एव सात्त्विकः भावः राजसः तामसः च ये। मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि॥
ये (ye) - those who; च (ca) - and; एव (eva) - indeed; सात्त्विकः (sāttvikaḥ) - of the nature of goodness; भावः (bhāvaḥ) - dispositions; राजसः (rājasaḥ) - of the nature of passion; तामसः (tāmasaḥ) - of the nature of ignorance; च (ca) - and; ये (ye) - those who; मत्तः (mattaḥ) - from Me; एव (eva) - indeed; इति (iti) - thus; तान् (tān) - them; विद्धि (viddhi) - know; न (na) - not; तु (tu) - but; अहं (ahaṁ) - I; तेषु (teṣu) - in them; ते (te) - they; मयि (mayi) - in Me;]
Know that all dispositions, whether they are of the nature of goodness, passion, or ignorance, arise from Me alone. However, I am not in them, but they are in Me.
Gīta Tātparya 7.12
The testimonial carries on with elaborating the current verse of the Gita.
ये चैव सात्त्विका भावाः राजसाः तामसाश्च ये। तत एव न चान्यस्मात् तदायत्तमिदं न सः ॥ अन्यायत्तः ...॥१२॥
ye caiva sāttvikā bhāvāḥ rājasāḥ tāmasāśca ye। tata eva na cānyasmāt tadāyattamidaṁ na saḥ ॥ anyāyattaḥ ...॥12॥
[ये (ye) - those who; च (ca) - and; एव (eva) - indeed; सात्त्विकाः (sāttvikāḥ) - of the nature of goodness; भावाः (bhāvāḥ) - dispositions/feelings; राजसाः (rājasāḥ) - of the nature of passion; तामसाः (tāmasāḥ) - of the nature of ignorance; च (ca) - and; ये (ye) - those who; ततः (tataḥ) - from that (the Divine); एव (eva) - indeed; न (na) - not; च (ca) - and; अन्यस्मात् (anyasmāt) - from another (source); तत् (tat) - that; आयत्तम् (āyattam) - dependent; इदम् (idam) - this (the world); न (na) - not; सः (saḥ) - He (the Divine); अन्यायत्तः (anyāyattaḥ) - dependent on another;]
Those dispositions of goodness, passion, and ignorance indeed arise from Him and not from another. This world is dependent on Him, but He is not dependent on another...

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.