B.G 7.04
भूमिरापोऽनलो वायुः खं मनो बुदि्धरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥४॥
bhūmirāpo'nalo vāyuḥ khaṁ mano budidhareva ca। ahaṅkāra itīyaṁ me bhinnā prakr̥tiraṣṭadhā ॥4॥
[भूमिः आपो अनलो वायुः खं मनो बुद्धिः एव च। अहङ्कार इति इयं मे भिन्ना प्रकृतिः अष्टधा॥
भूमिः (bhūmiḥ) - Earth; आपः (āpaḥ) - Water; अनलः (analaḥ) - Fire; वायुः (vāyuḥ) - Air; खं (kham) - Space (ether); मनः (manaḥ) - Mind; बुद्धिः (buddhiḥ) - Intellect; एव (eva) - Indeed; च (ca) - And; अहङ्कारः (ahaṅkāraḥ) - the Ego principle; इति (iti) - Thus; इयं (iyam) - This; मे (me) - that is mine; भिन्ना (bhinnā) - differentiated; प्रकृतिः (prakṛtiḥ) - incentient; अष्टधा (aṣṭadhā) - Eightfold;]
The Earth, the water, the fire, the air, the space, the mind, the intellect, and the ego principle — are the eightfold divisions of the 'Prakrti', the insentient, that is mine.