B.G 7.05
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्। जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥५॥
apareyamitastvanyāṁ prakr̥tiṁ viddhi me parām। jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat ॥5॥
[अपरा इयम् इतः तु अन्यां प्रकृतिं विद्धि मे पराम्। जीव भूतां महाबाहो यय इदं धार्यते जगत्॥
अपरा (aparā) - Inferior; इयम् (iyam) - This; इतः (itaḥ) - From this; तु (tu) - But; अन्याम् (anyām) - Another; प्रकृतिं (prakṛtim) - 'Prakrti'; विद्धि (viddhi) - Know; मे (me) - My; पराम् (parām) - Superior; जीवभूताम् (jīvabhūtām) - Constituting the life force; महाबाहो (mahābāho) - O mighty-armed one; या (yā) - Which; इदम् (idam) - This; धार्यते (dhāryate) - Is sustained; जगत् (jagat) - The universe;]
This (material nature) is inferior; but know that there is another, higher 'Prakrti' of Mine, O mighty-armed one, which constitutes the life force and by which this universe is sustained.