Bhagavad Gīta Bhāshya and Tātparya
B.G 7.02
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः। यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥२॥
jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ। yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥2॥
[ज्ञानं ते अहं स विज्ञानम् इदं वक्ष्यामि अशेषतः। यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते॥
ज्ञानम् (jñānam) - Knowledge; ते (te) - to you; अहं (ahaṁ) - I; सः (saḥ) - that; विज्ञानम् (vijñānam) - wisdom (higher knowledge); इदम् (idam) - this, refers to previous stanza word 'mad', i.e. about My; वक्ष्यामि (vakṣyāmi) - will declare; अशेषतः (aśeṣataḥ) - completely; यत् (yat) - which; ज्ञात्वा (jñātvā) - having known; न (na) - not; इह (iha) - here; भूयः (bhūyaḥ) - further; अन्यत् (anyat) - anything else; ज्ञातव्यम् (jñātavyam) - to be known; अवशिष्यते (avaśiṣyate) - remains;]
I shall declare to you this special knowledge concerning Me completely, knowing which there will be nothing further left to know in this world.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.