B.G 7.01
श्रीभगवानुवाच,
मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥१॥
śrībhagavānuvāca,
mayyāsaktamanāḥ pārtha yogaṁ yuñjan madāśrayaḥ। asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchr̥ṇu ॥1॥
[श्रीभगवानुवाच,
मयि आसक्तमनाः पार्थ योगं युञ्जन् मत् आश्रयः। असंशयं समग्रं मां यथा ज्ञास्यसि तत् श्रुणु॥
श्रीभगवानुवाच (śrībhagavānuvāca) - The Blessed Lord said; मयि (mayi) - In Me; आसक्तमनाः (āsaktamanāḥ) - with the mind attached; पार्थ (pārtha) - O son of Pritha (Arjuna); योगं (yogam) - yoga; युञ्जन् (yuñjan) - practicing; मत् (mat) - My; आश्रयः (āśrayaḥ) - taking refuge in; असंशयं (asaṁśayaṁ) - without doubt; समग्रं (samagraṁ) - completely; मां (māṁ) - Me; यथा (yathā) - as; ज्ञास्यसि (jñāsyasi) - you shall know; तत् (tat) - that; श्रुणु (śṛṇu) - hear.]
The Blessed Lord said, "O son of Pritha, with your mind having a deep affection for Me, practicing yoga and taking refuge in Me, without doubt, you shall know Me completely. Hear this."
Gīta Tātparya 7.01
The glory of the Lord is specifically spoken in this chapter.
भगवन्महिमा विशेषत उच्यते।
bhagavanmahimā viśeṣata ucyate।
[भगवत् (bhagavat) - of the Lord; महिमा (mahimā) - glory; विशेषतः (viśeṣataḥ) - specifically; उच्यते (ucyate) - is spoken/said;]
The glory of the Lord is specifically spoken.