B.G 5.10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥१०॥
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ। lipyate na sa pāpena padmapatramivāmbhasā ॥10॥
[ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिव आम्भसा॥
ब्रह्मण्याधाय (brahmaṇyādhāya) - offering actions unto Brahman; कर्माणि (karmāṇi) - actions; सङ्गं (saṅgam) - attachment; त्यक्त्वा (tyaktvā) - giving up, abandoning; करोति (karoti) - performs, does; यः (yaḥ) - who; लिप्यते (lipyate) - becomes tainted; न (na) - not; स (sa) - he; पापेन (pāpena) - by sin; पद्मपत्रमिव (padmapatramiva) - like a lotus leaf; आम्भसा (āmbhasā) - by water;]
One who performs actions, offering them to Brahman and giving up attachment, is not tainted by sin, just as a lotus leaf is not wetted by water.