Bhagavad Gīta Bhāshya and Tātparya
B.G 12.03 and 04
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥३॥
सन्नियम्येंद्रियग्रामं सर्वत्र समबुद्धयः। ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥४॥
Gīta Bhāshya 12.03 and 04
भवन्तु त्वदुपासका एव उत्तमाः। इतरेषां तु किं फलं इत्यत आह - ये तु इत्यादिना।
अनिर्देश्यत्वं च उक्तं भागवते मायायाः-
"अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः॥"
इति।
ईश्वरस्तु दैवशब्देन उक्तः "दैवमन्येऽपरे" इत्यत्र। उक्तं च सामवेदे काषायणश्रुतौ "नासदासीन्नोसदासीत्तदानीं " इति।
"न महाभूतं नोपभूतं तदासीत्॥"
इत्यारभ्य
"तम आसीत् तमसा गूह्ळमग्रे"
इति।
"तमो ह्यव्यक्तमजरमनिर्देश्यमेषा ह्येव प्रकृतिः"
इति।
सर्वगाचिन्त्यादिलक्षणा हि सा। तथाहि मोक्षधर्मे-
"नारायणगुणाश्रयादजरादतींद्रियाद् अग्राह्यादसम्भवतः। असत्यादहिंस्राल्ललामात् द्वितीयप्रवृत्ति विशेषाद्। अवैरादक्षयादमरादक्षरादमूर्तितः। सर्वस्याः सर्वकर्तुः शाश्वततमसः॥"
इति।
"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥"
इति मानवे।
"कूटस्थोऽक्षर उच्यते" इति च वक्ष्यति। कूटे आकाशे स्थिता कूटस्था-
"आकाशे संस्थिता त्वेषा ततः कूटस्थिता मता।"
इति हि ऋग्वेदखिलेषु।
"सा सर्वगा निश्चला लोकयोनिः सा चाक्षरा विश्वगा विरजस्का॥"
इति च सामवेदे गौपवनशाखायाम् ॥३॥
Gīta Tātparya 12.03 and 04
"न चलेत् स्वात् पदाद् यस्मादचला श्रीस्ततो मता।"
इत्याग्नेये।
"सूक्ष्मत्वादप्रसिद्धत्वाद् गुणबाहुल्यतस्तथा। अनिर्देश्यौ तथाऽव्यक्तावचिन्त्यौ श्रीश्च माधवः॥"
इति नारदीये ॥३॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.