B.G 8.15
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥
māmupetya punarjanma duḥkhālayamaśāśvatam। nā'pnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ॥15॥
[माम् (mām) - me; उपेत्य (upetya) - having attained; पुनर्जन्म (punaḥ-janma) - rebirth; दुःखालयम् (duḥkha-ālayam) - the abode of suffering; अशाश्वतम् (a-śāśvatam) - impermanent; न (na) - not; आप्नुवन्ति (āpnuvanti) - attain; महात्मानः (mahā-ātmānaḥ) - the great-souled ones; संसिद्धिम् (sam-siddhim) - ultimate perfection; परमाम् (paramām) - supreme; गताः (gatāḥ) - having attained;]
Having attained me, the great-souled ones do not undergo rebirth, which is the abode of suffering and is impermanent, for they have attained the supreme perfection.
Gīta Bhāshya 8.15
Attaining Lord Krishna (Me) is the supreme perfection! After that, there is no rebirth.
तत्प्राप्तिं स्तौति - माम् इति। परमां संसिद्धिं गता हि ते इति तत्र हेतुः ॥१५॥
tatprāptiṁ stauti - mām iti। paramāṁ saṁsiddhiṁ gatā hi te iti tatra hetuḥ ॥15॥
[तत्प्राप्तिम् (tat-prāptim) - the attainment of that (Supreme); स्तौति (stauti) - praises; माम् (mām) - me; इति (iti) - thus; परमाम् (paramām) - supreme; संसिद्धिम् (sam-siddhim) - ultimate perfection; गताः (gatāḥ) - having attained; हि (hi) - indeed; ते (te) - they; इति (iti) - thus; तत्र (tatra) - therein; हेतुः (hetuḥ) - reason;]
The attainment of that supreme goal is praised by the verse 'mām', i.e. attaining Me. The reason for this (i.e. not returning) is that they have indeed attained the supreme perfection by attaining Me, the lord.