Bhagavad Gīta Bhāshya and Tātparya
B.G 15.13
गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥१३॥
gāmāviśya ca bhūtāni dhārayāmyahamojasā। puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ ॥13॥
[गाम् (gām) - earth; आविश्य (āviśya) - entering; च (ca) - and; भूतानि (bhūtāni) - beings; धारयामि (dhārayāmi) - sustain; अहम् (aham) - I; ओजसा (ojasā) - with energy; पुष्णामि (puṣṇāmi) - nourish; च (ca) - and; औषधीः (auṣadhīḥ) - plants; सर्वाः (sarvāḥ) - all; सोमः (somaḥ) - Soma; भूत्वा (bhūtvā) - becoming; रसात्मकः (rasātmakaḥ) - essence;]
By entering the earth, I support all living entities with my energy. I nourish all the herbs, becoming the essence of Soma.
Gīta Bhāshya 15.13
'gām' means Earth
गां भूमिम् ॥१३॥
gāṁ bhūmim ॥13॥
[गां (gām) - earth; भूमिम् (bhūmim) - ground;]
'gām' means Earth

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.