B.G 14.23
उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥२३॥
udāsīnavadāsīno guṇairyo na vicālyate। guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥23॥
[उदासीनवत् (udāsīnavat) - as indifferent; आसीनः (āsīnaḥ) - situated; गुणैः (guṇaiḥ) - by the qualities; यः (yaḥ) - who; न (na) - not; विचाल्यते (vicālyate) - is disturbed; गुणाः (guṇāḥ) - qualities; वर्तन्ते (vartante) - are acting; इति (iti) - thus; एव (eva) - certainly; यः (yaḥ) - who; अवतिष्ठति (avatiṣṭhati) - remains; न (na) - not; इङ्गते (iṅgate) - flickers;]
He remains indifferent and is not disturbed by the qualities, knowing that the qualities are acting, and remains steady without wavering.
Gīta Bhāshya 14.23
A sāttvika-person, possessed with goodness, like a tiger, becomes resolute in seeking liberation.
"सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः।"
"sāttvikaḥ puruṣavyāghra bhavenmokṣārthaniścitaḥ।"
[सात्त्विकः (sāttvikaḥ) - virtuous; पुरुषव्याघ्र (puruṣavyāghra) - tiger among men; भवेत् (bhavet) - becomes; मोक्षार्थ (mokṣārtha) - for liberation; निश्चितः (niścitaḥ) - determined;]
"A 'sāttvika', i.e person possessed with goodness, like a tiger, becomes resolute in seeking liberation."
इति च ॥२२, २३॥
iti ca ॥22, 23॥
[इति (iti) - thus; च (ca) - and;]
- stated thus as well.